पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/३३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अ.५.५.] इवारण्यकोपनित ततो होषस्तथाक्रायण उपरराम ॥ २ ॥ इति एवमध्याये चतुर्थी बसणम् ॥ ५-८५ , अथ हैनं कहोलः कौषीतकेयः पप्रच्छ । याज्ञवल्क्येति होवाच, पदेव साक्षादपरोक्षाद्रन य आत्मा सर्वान्तर, ते में व्याचश्चेति । एष त आत्मा ' सर्वान्तरः। कतमो याज्ञवल्क्य सर्वान्तरः । अन्य व्यतिरिक्तं संदभिमतर्भौपाधिकआणिौदिम जीवजातमात्रे दुखीयर्थः । अतः स न परमामेति भावः । अत एव नित्यमुक्तानां कदाऽप्यधृष्टदुःखवान् अतोऽन्पदार्तमित्यु$िः कथमिति शश्च प्रयुक्ता । तेषामिहप्रसवात् । अन्य शब्दस्य संनिहितप्रणिdवायिमसंसारिजीवषरत्वात् । यद्व, आठं जीवयं वद भीष्ट न निर्विकारं वस्तु । तस्य कर्मतवभधविकारवत्वादिति भावः । ततो दोषतश्चाक्रायण उपराम । पूर्ववत् ॥ २ ॥ ५-४. अथ हैनै कहोलः कौषीतकेयः पप्रच्छ –कोळः नागतः । कुशेतक समयं कौषीतकेयः । ‘विकर्ण-कुषीतकात् कश्यपे' इति दक् । अन्यत् पूर्ववत्।। याज्ञवल्क्येति होवाच । पूर्ववत् | यदेव साक्षादपरोधादित्यादिः प्रश्नः । तत्र यसंवल्लवयस्यो नरम् एष ते आम सञ्चन्तः । पुनः प्रश्नः कतमो याज्ञवन्य सर्वान्तः । पूर्ववदर्थः। यद्यपि प्रश्नोऽयमुषस्तेन कृत एथ; वसोसध। निरु पथिकसर्वशप्रिणनहेतुक-निरङशसर्वान्तरूवधैश्या जीवव्यधृतिरपि सिद्ध। ‘ने दृषेर्देष्टार' मित्थदिना। दर्शनश्रवादिनृजवः द्रष्टव्यलादिनिषेधमुखेन मुख्य असायमर्षेि प्रतिषिद्धम् -- तथापि शणितृत्वस्य जगदादिक्शाबिशेथे जीवेऽपि परमार्थप्रकाशिकायां इतं तत्रैव वक्ष्यम् । जीवेऽपि संभवादिति । स परः प्रधू पमालयः -‘यत् साश्वासरोझाइ भने’त पूर्वप्रने सश्चदित इलितम् ? स्वभाव को अथे श्रशिबपुरुषार्थ इत्यर्थावरोहयमन्यशय निस् । साक्षरोक्षदिति संसीित