पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/३१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अ.५..२.] वृहदारण्यकोपनिषत् ३०९ पृथिवीलोकमेव पुरोनुवाक्यया जयस्यन्तरिक्षलोकं याज्यया लोकं शस्यया। ततो ह होतSझल उपरराम ॥ १० ॥ इति पक्षमाध्याये प्रथमं लक्षणम् । अथ हैनं जारकाख आर्तभागः पप्रच्छ । यज्ञवल्क्येति होवाच, कति ग्रहाः, फत्यतिशहा इति । अर्थे श्रद्द अष्टावतित्राहा इति । य एते अथै ग्रहा अष्टावतिग्रहाः, कतमे ’ इति । १ ॥ प्राणो वै प्रहः; सोऽपानेनानिग्रहेण गृहीतः । अपानेन हि पृथिवीलोकमेव पुरोनुशस्थया जयति, अन्तरिक्षलोकं याज्यथा, द्युलोकं शुभ्यया। स्पष्टोऽर्थः। ततो ह होताऽश्वल उपराम। एवं स्वकृतप्रज्ञानार्थं ६ प्रष्टव्यादरभाव होता अधछ उपरराम तूष्णीं बभूवेत्यर्थः ॥ १० || ५-१ . अथ हैनं जात्कारच आर्तभागः पप्रच्छ । अथ अश्वलपराभव म् एनं याज्ञवल्क्यं जार्थः प्रकाशोन्नतः अंतभाभपुत्रः आर्तभागः विजिगीषयैव पप्रच्छेत्यर्थः। याज्ञवल्क्येत -- अतिग्र इति । हे यज्ञ देवयेति संबोधनेन ते स्वाभिमुखं क्षेत्र, प्रहाः कनि, अनिग्रहः कर्तति प्रभद्वयं पृष्टवानित्यर्थः । उत्क्रमह यज्ञकल्यः अर्थे ग्रहै। अश्वपतिप्राप्त इति । पुनः प्रश्न: य एते-ऋतमे ते इति । ये प्रहा अतिग्रहधाश्वधष्टाविति , व tते की इयर्थः ॥ १ ॥ अन्न याज्ञवल्क्यस्योतरं प्रणे। वै ग्रहः – अत्र प्राणशब्द्धेन नस्यच सामन्यात भ्राणेन्द्रियं गण्या वृत्याऽभिधीयते । गृहाति = आत्मानं स्ववशं करो तीति अह। इन्द्रियम् । पचाद्यच् । अन8 गन्धः । अपानेन निश्वासवयुग अथeने मुघमुक्रयोः सुलोध प्रब्रुतवान्, लोके ओोचनस्य प्रणिकयाप्रह गोपस्थितेः प्रतिग्रहयोपस्थितयोः प्रतिमहो मृत्युशाधिय आर्यभः पृष्ठति । अहं ४: अतिप्रहः, अयादयः कान्तार्षे द्वितीयये ’१। तन्तवं तदतिशयितम् । तत्र । अश्वत्झने विश्वागासीत्रिपेक्षया अतिशपतवोपपादवर्ष प्रशब्दार्थ तदबुगुणं वर्णयति गूहति आरिमानं स्ववी करतीत । अन्यथा गुड़ाति विषयमिति प्राह माह येतोध्येत ।