पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/३२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२१० श्रीरामानुजमुनिविरचितभाष्ययुग [भ५त्राः . गन्धान् जिघ्रति ॥ २ ॥ वाग् वै प्रहर; स नाम्नऽतिग्रहेण गृहीतः । वाचा हेि नामान्यभिवदति ॥ ३॥ जिह्वा वै ग्रहः स रसेनातिग्रहेण गृहीतः । जिह्वया हि रसान् विजानाति ॥ ५ ॥ घवें अहः ; स लपेणातिग्रहेण गृहीतः । चक्षुषा हि रूपाणि पश्यति ।। ५| क्षेत्र है। ग्रहः स शब्देनातिग्रहेण गृहीतः श्रमेण हि शब्दावृणोति ॥ ६ ॥ मनो वै प्रहः ; स कामेनातिग्रहेण गृहीतः । मनसा हि कामान् कामयते ॥ ७ ॥ इरनौ वै ग्रहः , स कर्मणाऽतिग्रहेण गृहीतः । हस्ताभ्याँ हि कर्म करोति ॥ । ८ ।। उपनीयमानत्वात् गन्धोऽपानशब्देन ब्रूयते । सः प्राणेन्द्रियामको प्रहः तेन विषयरूपेणातिग्रहेण गन्धारमनाता गृहीत व्यासो भवति । अतिशयेन स्वस्वविष यिणमिन्द्रियादिकं गृह्वाति स्ववशीकरोतीत्यतिग्रहः विधयः । गन्धस्य प्राणवी कणप्रकारमुपपादयति अपानेन हि गन्धान् जिघ्रति । अत्र प्रापणेनेत्यध्याहर्त व्यम् । अपानेन निश्वसेनोपनीतन् गन्थन् घ्राणेन जित्रतीत्यर्थः । यद्वा अपान शब्दो अणपरो द्रष्टव्यः । उतरसन्दर्भकतथ्यात् । अतो गन्धग्राहकान् प्रार्ष गन्धाधीनमिति भावः । तसश्च, 'इन्द्रियेभ्यः परा अर्थाः' इंयुक्तरीया प्रदर्शछिद तेभ्योऽभीन्द्रियेभ्योऽतिग्रहशब्दिनानां विषयाणां प्रभया तद्वशीकरणे त्रिपये द्भिबिथोजनरूप एव यत्नः कर्तकेयो मुमुक्षुणेति भावः ॥ २ ॥ वाग्वै ग्रह इत्यादि सर्वं पूर्ववत् ॥ ३ ॥ ४ ॥ ५ ६ ॥ ७ ॥ ८ ॥ क्रिय पुरुस्सथ मुकिः पूर्वमुतेति प्रणमपि तत्रैषयमेव बक्षम्न तु रूपादिपदार्थविषय अभियतोऽपि आमनं स्ववशं करोतीत्युक्तम् । श्रीभाष्येषि 4412) प्रक्षतिग्रहरूपेण श्रियेन्द्रियार्थमुभव’ इत्यनेन उत युधश्रदर्तिप्रहत्वपं तत्र भाभावे पिहितदिति भावः।। तंभ झुप्रकाशिकायां रुणविवक्षया, महः पात्रविशेषः, तस्थं दन्थमतिप्रहः तटे आकर्षज्जुतसमाकृष्यरूपेण आ इति प्रतिप्रस्पेर्गेरुस्थार्थ उकः । प्रणशब्द इस द्वितीय आगम्योऽपि प्राणेन्द्रियपरः, उत्सरानुसारात् । श्रोत्रियेण गन्थमक्षणे उखड्ठ निधास्थ योगात् प्राणानशब्दाभ्यां तनहणम् । अत्र प्राणान् न मुख्य, fछ ज्यार्षे इत्येतत् तत्रैवपनछब्दप्रयोगेण आभ्यतेऽपि ।