पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/३१८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२०८ भीरातरमनुजमुनिविरचितभाष्ययु [य,५.ला.१. मनोऽनन्ता विश्वे देवा गन्तमेव स तेन लोकं जयति ॥ ९ ॥ याज्ञवल्क्येति होवाच कात्ययमथोद्घातऽसिन् यज्ञे स्तोत्रियाः स्तोष्पतीति । तिस्र इति । अतमास्तास्तिस्र इति । पुरोनुवाक्या च याङथा च शस्यैष च तृतीया । कतमता या अध्यात्ममिति । प्राण एव पुरोनुवाक्या, अमीनो याज्या, व्यानः शरण । किं ताभिर्जयतीति । मनस उपासितप्रकारमाह अनन्तं वै मनः । मनः आनन्यगुणविशिष्टसयोपास्य मित्यर्थः। तदानन्ये हेतुमाह अनन्ता विश्वे देवाः । विश्वे सर्वे श्यर्थः । देबशब्द इन्द्रियपरः । मनसोऽधीनानां सर्वेषामिन्द्रियाणामानन्यात् मनस आनन्य मिति भावः । एवमुपसनप्रकमुक्त्वा फस्माइ अनन्तमेव स तेन लोकं जयति। एवमानन्यगुणविशिष्टतयोपसितेन [ प्रेक्षण] मनसा अनन्तं भगवल्लोकं मुकिसानं भगवदुपसभद्वारा जयतीत्यर्थः । एवमुतस्वभावत् पलं गोपायीति प्रश्नस्यापि विधार्थस्तु कर्मणः क्षिमत्रसविघोषादकवसक्तबघानमेवायं इति द्रष्टव्यम् ॥ ९ ॥ पुनः स एष पृच्छति याज्ञवल्क्येति – स्तोष्यसीति । अयमुद्धता अद्य यागमकाले अस्मिन् थकं स्तोत्रिया स्तोत्रसाधनभूताः ऋचः कति संख्याकः स्तोष्यतीत्यर्थः । अत्र यज्ञक्क्य उत्तरं ष्ठति तित्र इति । पुनः प्रश्नः कन मास्तास्तिस्र इति । उतरं पुरोनुवाक्या च याज्या च शस्यैत्र च तृतीय। उक्तोऽस्यार्थः पूर्वमेव । पुनः पृच्छति कतमास्ता या अध्यात्ममिति। ताः पुरोनुवाक्याबासिनः अध्यास्मं कतमा भवन्ति । आसु किंरूपाध्यामवर्यः कर्तव्येत्यर्थः । उत्तरं प्राण एवं पुरोनुवाक्याऽपाने याज्या व्यानाः शस्या । पुरोनुवाक्यायाज्याशरथ क्रमदध्यामं प्राणापानव्यानधिं कृत्वा उदान ताः प्रयुञ्जीतेत्यर्थः । पुनः पृच्छति हैिं ताभिर्जयतीति । प्रागादिधिविशिष्ट पुरोनुवादिभिः प्रयुज्यमानभिः lन् लोकान् जयतीत्यर्थः । उतरमह भगवल्लोकमिति । पूर्वम् भैष संपद ३ि आत्मरूपैवेपमात् अनन्तब्जेकदेनापि अगषोडश्यतिकिणोर्जेसकरन्यं श्रीिनिशी विश्ह्णणमिति चेत्-मुख्यफळस्य अचिबुकापि मैपमेण प्रायियात् अनामि दुरीमूलफलश्यान्यत्यथ संपरु श्वेतवुपपतिरिस्याशय इति।