पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/३१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५.५.ना.१.] इदारण्यकोपनिषद २०७ था हुता अतेिनेदन्ते, पितृलोकमेव ताभिर्जयति । एवं मिव हि पितृलोकः । या हुत अधिशेते, मनुष्यलोकमेव ताभिर्जयति । अध इव हि। मनुष्यलोकः ॥ ८ ॥ याज्ञवल्क्येति होवच कतिभिरयमद्य अह्न यी दक्षिणते दैवतानि पयतीति । एकयेति । कतमा सैकति । मन एवेति । अनन्नं वै ६. अ५ हि ग. देवलोको दीप्यते इव 'भासते । अत उज्ज्वला समिदज्याहुतीनामु छिदेवलोकसाधनांवमुपपद्यत इति भावः । या हुताः – जयति । या हुताः आहुतयः अतिनदन्ते कुसितशब्दं कुर्वन्ति, पितृलोकमेव ताभिर्जयतीति । अन्न हेतुमाह एवमिव हि पितुलोक छ । एवमिघ हि यस्मात् कुसितशब्दयुक्त एवेत्यर्थः । कुसितशब्दनॅवसामान्यात् कुसितशब्दयुक्ताभिराहुतिभिः कुत्सित सुव्दयुक्तं पितृलोकं जयतीत्यर्थः । पितृलोकसंबद्धायां हि संयमन्यं पुथ वैवस्वतेन ‘पायमभिनां हा हतोऽस्मीति ' शब्यो भवत । अतः पितृलोकस्य कुत्सितशब्द भुक्तयमतीति द्रष्टव्यम् । या हुताः । - जयति । या आहुतयो हुताः आआअधिशेरते इयुक्तः, तृतीयकोट्यतीताभिः ताभिर्मनुष्यलोकमेव जयतीति। अत्र हेतुमाह अध इव हि मनुष्यलोकः। अर्चलेकापेक्षयमनुष्यलोकः अध इस हे वर्तते । अतः तस्सामान्यात् ताभिधशयानाभिर्मनुष्यलोकं जयतीत्यर्थः ॥ ५॥ पुनः स एव पृच्छति याज्ञवल्क्येति - गोपायतीति । विहारस्य दक्षिणेस उपविष्टो ब्रह्म कतिमिः [अतिसंख्याकाभिः ] देताभिरुपासिताभिः यज्ञे गोपायीति प्रार्थः। उसमह याज्ञवल्यः एकयेति । कतमा सैकेति पुनः प्रश्नः । सा देवता केयर्थः । उतरं मन एवेति । तेन किं जयतीते पुनः प्रशोऽध्याहर्तव्यः । उतरमाह अनन्तं वै – तत्र फलं विवक्षुः प्रथमं 1. होब्यत भासते B. पचमानानांगB, इत; स्मेनिक, . . . प्रऋभ्यषेयताया एोऽपि ताबस निघण्टुवचनात् ऊतिभिर्देववामिति प्रश्न