पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/३१६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२०६ श्रीरामानुजसुनिविरचितभष्ययुक्ता [ अ.५.धा. शस्यैव' च तृतीया । फिं ताभिर्जयतीति। यतिवेदं प्राणभूदिति ॥७॥ याज्ञवक्ष्येति होवाच ययमश्चात्रयैरलिन यक्ष आहुतीह यतीति तिस्र इति । कतमातास्तिस्र इति । था ऋता उज्ज्वलन्ति ; या हुता अतिनदन्ते; या हुत अधिशेरते । किं ताभिर्जयतीति । या हुत उज्ज्वलन्ति, देवलोकमेव ताभिर्जयति । दीयता इव हि देवलोके। 4. चङ्करः इचिन ।। प्रकार इति भावः । एवमनेऽपि । किं ताभिर्जयतीति पुनवमलैः । प्रयुज्यम नामिः ताभिः अग्भिः किं फले यजमानः प्राप्नोतीयर्थः । याज्ञवलय उत्तरभाह यकिदै प्राणभूव । प्राणिजातं यत् किञ्चिदस्ति, तत् सर्वम् । जयतीति शेषः ॥ ७ ॥ पुनश्चलः प्रश्नमाह यज्ञिवल्यपेते होच यथै-कोयतीनि। किं - संख्याकाः आहुतीहष्यतीत्यर्थः । शिंष्टं पूर्ववत । अत्र याज्ञवल्क्यस्योवम् तिघ्र इति । पुनः प्रश्नः केतमातास्तिस्र इति । उसी या हुता उज्ज्वलन्ति अधिशेते । या आहुतयः हुतासयः उज्वलत, blः ऊर्व उर्मलयः समिदाज्याहुरुप एका कोष्टिरित्यर्थः । य आहुतयो हुताः शतिनंदन्ते अती कुसितशब्दं कुर्वन्ति । ‘नेद' (रोटे!) शब्दसाथाम् । शीशब्दं कुर्व न्तीयर्थः । तादृश्यो मांसाबाहुतयो द्वितीया कोटिः । यास्त्वाहुतयो हुलाः अधि शेरते=उषि अधोगवा अनौ दोरेते, ताः पयसोमाय आहूतपः तृतीय कोटि रित्यर्थः । अन्यत् पूर्वस । पुनः प्रश्नः किं ताभिर्जयतीति । उतरं या हुताः— जयति । यः हुतास्सय् उज्जयति, ताभिराहुतिभिः समिद्यादिभिर्देवै॥ॐ जय तीत्यर्थः । तत्र हेतुमाह । दीथत व हि देवलोक । हि यस अत्रयाओं 1, कलिसंघ५. नेदि. ल. गिदि. ग. श्रोति, '६षते जुहोतीति पुरेसुबाथा पूर्व प्रयुज्यते; पश्चाद् याज्या यंत्र 22 देवताप्रफलमै पदम्, न / पुरोनुभवथ।। यत्रोसरों तर, सा याथा । यथात्रयोगन्ते व यापः येथळे अद्ययाग; इनषेवे न समेत्यादैिः यजमानीः। मन्तवर्षे होतृकर्थ बात भूतो होमश्चीर्मुने अरानन्तरम। अत आश्चर यागादिति । क्षेत्र भएर पीठमन्त्सध्यनिनिशाभिधानम् ।