पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/३१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

झदारण्यकोपनिषत् २०५ अभणविजा मनसा चन्द्रेण । मनो वै यज्ञस्य अश्न । तद्यदिह मनः कोऽसौ चन्द्र, स ब्रह्मा, स मुक्ति, सोऽतिमुक्तिः । इत्यतिमोक्षाः । अथ संपदः ॥ ६ ॥ याज्ञवल्क्येति होवाचकतिभिरयभद्यभिहताऽलिन् यं अरि पीति । तिसृभिरिति । कतमस्तास्तिस्र इति। पुरोनुवाक्या च याज्या त्र उतामह अंग्णयिजा मनसा चन्द्रेण । चन्द्राभिन्नत्वेन वा तदभिमानिकस्वेन वा भ्याप्तमनोदुष्टयोपासितो ब्रह्म भगधश्लोकानभणसाधनमित्यर्थः। इत्यतिमोक्षाः । इति अनेन प्रकारेणातिमोक्षाः प्रकृतिमण्डलातिक्रमण रुपमोक्षप्रश्न समाप्ता इत्यर्थः । अथ संपदः । उच्यत इति शेषः ।। येनाग्निहोत्रादीनां फसवकर्मणामन्तवफलथ संपादनम्। सा संपन् ॥ ६ ॥ तमेव सम्पद्विषयमश्वलप्रश्नमाह याज्ञवल्क्येति होवाच कतिमिरयमद्य भिर्हताऽसि यज्ञे करिष्यति । अर्थ होता अद्य यदकाले कृतिभिः ऋग्भिः [फेतिसंस्थाभिः अभिः। ] अस्मिन् यज्ञे करिष्यति । हौदमिति शेषः । याज्ञ संलय उत्तमिह तिसृभिरिति । ऋग्भिरित्यनुषङ्गः । पुनः प्रभः' कतमा तास्तिस्र इति । संस्येयऋमिशेषविषयोऽर्थे प्रश्नः । पूर्वस्तु अनिष्ठसंख्या विषय इति भेदः । काता मैच इयर्थः । उत्तरस्माह याज्ञभल्वथः पुरोनु याज्या च याज्या च शस्यै च तृतीया । यागकाछन् प्राक् प्रयुज्यमाना अचः पुरोनुवाक्याः । यगताधनभूता। अचो याज्याः। शत्रार्थाः अचः शयाः । सर्वत्र जात्यभिप्रायेणैकवचनं द्रष्टयभ । तिमुध्वेव हैौवोणधृवतर्भावः ने चतुर्थः 1. पुनः प्रश्नमधलाइ इ. "सु बफेयर्थं सशुकि सातखुक्तिीति कथम् । तत्र अतिमुष्षत ले ले। सुप्रयोगादिति चेत्-’; पूर्वपक्षीयेषयपि अतिमुच्यत इत्यत्र मुच्यत इत्यनेन स्वर्गप्राप्नेरे निषतितमात्, तत्र सूयुमभ्यतिघ्नस्योकस्य अत्र आसमशीत योतनात्र पर्योऽपि तसृष्वात् । यतिमोक्षाः अधसंपद् इति श्रुतिः स्वयं इति. मोक्षविषयिणी अञ्च यति: समाप्त; अल्पफलविषयिकी अश्लोकिरण भीषोः एबिबिध्यप्रदेशं गवेषु तसर्याणामुपस्थितम्रा तषिये अभ्यारभते कविभिरि चति । पुरोनुवाक्येति । 'पुरोनुवाक्शामय ग्राम पक्ष , कथा अत्र खात्रः अ,५.१]