पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/३१४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३०४ औसञ्छनिबनितमधनुष [अ] । याज्ञवल्क्येति स्यामभिपजर , केन यजमानोऽहोरात्रयोराहिमतिमुच्यत इति । अयं भ्रूणविजा चक्षुषाऽऽदित्येन । चक्षुर्वै यद्भस्याध्वर्युः । तद्यदिदं बभुः। सोऽसावादित्यः, सङ्घर्थःस मुक्ति, साऽतिष्ठति ॥ ४ ॥ याज्ञवल्क्येति होवाच यदिदं सर्वं पूर्वपक्षापरपक्षाम्यामागें सर्वं पूर्व पक्षापरपक्षाभ्यामभिपषम् । केत यजमानः पूर्वपक्षापरपक्षयोनिमतिमुच्यते। इति । उन्नाव्रत्विजा वयुना प्रणेन । प्राणो वै यज्ञस्योद्गता । तद्योऽयं प्रायः स वायुःस उ (ना, स मुक्ति, साऽतिष्ठति ॥ ५ ॥ याज्ञवल्क्येति होवाच यदिदमन्तरिक्षमनारम्बणमिव, केनमेण यजमानः खगं लोकमाक्रमत इति । स एव पुनः पृच्छति याज्ञवल्क्येति-अर्वमहोरात्रार्थ-अनितgयक्ष इति । अहोशत्रयोराप्तिर्नाम कतिपयाहोरातैर्विनश्वरखम् । उत्तरम। अधीणर्विना। -सातिमुक्तिः। आदित्याधिष्ठितवादिन। आदित्यभेदारोपविषयभूसचक्षुईष्टिविषयः कभीभूतोऽत्रथैर्मलयादिहेतुरित्यर्थः । शिष्ट ईदश ॥ ४ ॥ पुनः पृच्छति याज्ञवल्क्येति होवाच यदिदं सर्वं पूर्वपक्षपक्ष क्षाभ्याम् – अनियुच्यत इति । पूर्वपक्षापरपक्षयोराप्तिर्नाम कतिपयपर्वनध स्त्रम् । उत्तरमाह उद्भानविजा वायुना प्राणेन -- मातिमुक्तिः । बघु विकारवादिना बाष्टमभिन्नमुख्यप्राणदृष्टविषधभूत उद्भसा कर्मा भूतः पूर्वज्ञ मुकयात्मुिक्तिहेतुरित्यर्थः । शिष्टं पूर्वम् ॥ ५ ॥ पुनरेवाश्वः पृच्छति याज्ञवल्क्येति होवाच यदिदमन्तरिक्ष आक्रमत इति । अनारम्भण । (लयोरभेदः । अन्तरिक्षमिदमनालम्बनमिव इभते, स्व् अतरिक्ष स्वयमलवनं केनऽऽक्रमेण आक्रमणसाधनेन के वा आक्रम्य यजमानः अविचार्थकर्मानुष्ठात खगं निरतिशययुवतया वग स्थतं मुक्तिदानं भगवलोका(क्रश्ते इत्यर्थः। अश्र स्वर्गलोकशब्दस्य भग६ कदाचित्रे' स मुक्तिस्सातिएतिहरिस्युतवाक्यश्वरस्यं भवति । 1. विवेक. के .५.शा