पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/३१२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२०२ श्रीरामानुजमुनिविरचितभांष्ययुक् [अ..श.. स होवाच नमे वर्षे प्रतिष्ठय कुओं गोकामा एव वर्षे स इति । हैं। ३ हप्त एष प्रष्टुं दधे होताऽश्वलः ॥ २ ॥ याज्ञवल्क्येति होवाच, यदिदं सर्वं मृत्युनातें सर्वं मृत्युनाऽभिषगए. केन यजमानो मृत्योशप्तिमतिपुच्यत इति । स होवाच । सः याज्ञवल्क्यः तमश्वलं ३ प्रसिद्धं प्रद्युवाचेत्यर्थः किमितीत्यनाह नमो वयं - चेयं स इति । अयं ग्रसिष्ठाय नमः कुर्मः नास्माभिर्बलिष्ठत्वाभिमानाद्भावे नीताः; किन्तु गोकामा यथमित्यतो गोकमनयैव नीता इति सोपहासमुक्तवानित्यर्थः । तं ह तत एव प्रथं दधे होतऽश्वलः एवमुपहसितो होतऽश्वः तत एव सोपहासवचनादेव क्रुद्धस्सन् तं याज्ञवल्दार्थ । पराजेतुं प्रश्नं प्रष्टुभवस्थितो बभूवेत्यर्थः । ‘शृङ् अंवस्थाने' इति द्वीि धातुः ॥ २॥ याज्ञवल्क्येति होवाच । प्रथमं याज्ञवल्क्येति संबोध्य श्यमाणं प्रश्न मधळ ऽअचेत्यर्थः। तमेव प्रश्नमाह यदिदं सर्वे –अभिषगए । यदिदं प्रयक्षादिप्रसिद्धं जगत् चेतनाचेतनामकं मृत्युना मृयुशब्दोपलक्षितेन जम जरामरणधर्मेण आतुं स्यासम् , न केवलं व्याप्तम् , किन्तु मृष्युनाऽभिपनं वशी कृत(त्येतसिद्धमियर्थः । यद्वा आप्तमिन्यत्र विवरणमभिपद्धमिति । इति प्रश्नोपयुकं सिद्धमर्थमनूय विवक्षितं प्रश्नमाह केले यजमानो मृत्योरासिमति सुषत इति । एवं सति यजमानः ब्रह्मविद्यार्थं कर्म कुर्वन्नधिकरी केनानुष्टि - ~

"= "

-- नमो वयमस्यादि सविनयाहित्यम् । अस्यायं भावः-मिसमेतेषु प्राङ्गणेषु अनइतभन् प्रधूममिहाः प्रगल्भन्ते । अंगप्रयुकश्च न प्रतिष्ठा भवितुमर्हन्ति । तदत्र कस्स चिय न विधवं दुर्निषीरम् । मा भुनिर्धारणमिति चेन–प्येत तावदिदम्, यदि गले न झाम्येत् । तत् अन्बेगमुटगोकामनाऽभावेन जोषम्भावेऽपि वयं तवमा एमुत्क्रयमः । गोथम एष अयं त्यद्युमनिच्छन्तो यशति पृश्न्युप्तरथितुब प्रयतेमहि । अथ भने अभिभवे

शीते फक्पतिस्परप्रयल इति । अधस्य राजाश्रयत्वात् धैर्येण प्रथमं प्रश्नः। प्रतिपरीक्षाय तत्र वस्त्र होतृ कल् होत्रर्वविधने विशेषे पूर्व पृष्ठति थर्ड वर्धमेति ।