पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/३११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अ.५.शा.१.] इवारण्यकोपनिषत् अथ ह याज्ञवल्क्यः स्रमेय अभचारिणंवुवाचैतास्सग्योदज सामभषा ३ इति। त होइकलयन् (हेदचकार) । ते ह ब्राह्मणाश्चुक्रुधुः (चुङ) कथं न ब्रह्मिष्ठे ब्रबीतेति । अथ है--जनकस्य वैदेहस्य होताऽधले गर्भाव-स हैनं पप्रच्छ, कं नु खञ् नो याज्ञवल्क्य बलिष्ठोऽसी३ इति । अथ ह याज्ञवल्क्यः - उवाच। अथैवमधस्तान् दृष्टुऽपि याज्ञवल्क्यः स्वमेष जलचारिणं स्वशिष्यमिषमुवचैवेत्यर्थः । हेत्यार्षे। किमिति । एताः सोम्यो वज सामश्रवा ३ इति । साम शृणोतीति सामश्रवाः। हे सोग्य समझी ! हे सामश्रवः! एताः गाः अस्सद्गृहान् प्रति उबज कलयेति स्वशिष्यमुवाचेत्यर्थः । ता। होक्कालयत् । स समभुवः ताः तद्गृहान् अनयदित्यर्थः। अदाचरेति पाठेऽपि स एवार्थः । ते ३ ब्राह्मणाश्चुक्रुधु । कथं न असिङो अवीतेति । याज्ञवल्क्येन प्रतिष्ठष्णवीफरेण आफ्नो अशिश्वता प्रतिशतेति सर्वे क्रुद्धा ववुः । यं नः=असान् अनादृत्य ‘अहं बलिष्ठः ' इति वदेदयं याज्ञवल्क्य इति चुक्रुशु चेयर्थः । चुक्रुशुरिति पाठेऽपि उक्तं एवार्थः। अथ है - बभूव । अथ सदा - विदेहराजस्य जनकस्य होता। अलिगश्वलो नामाऽऽसीदित्यर्थः । स नै बलिष्ठोसी ३ इति । नः सभवेतनां बहूनां अस्माकं मध्ये हे याज्ञवल्क्य॥ भीमेव ‘लु प्रसिद्धं ब्रमिष्ठोऽसीति अश्वरूनाम। स होता पप्रच्छेत्यर्थः। असी ३ इति भईने प्ङतिः । नुस्खधारणे । । कथं न प्रविष्टे जीतेति केशरूपेण परिणतः कोध इस्राप्तयेन चुकुचयुक। अग्रिड यस्य फर्मप्रभास्मन्सर्ववेदार्थसिम इत्यर्थः; अनूचानतम इति प्रभुक्तेः ; २परि सर्वविषयप्रश्नः

  • युतदर्शनाश। अस्मननात्येति। नः स्यनादरे षष्ति न भाव्यं.; ‘गी मानारे’

इति सूत्रे, ‘यस्य च भावेन भाषक्षणम् 'इगनुतेः । वतामिति पदभ्याइरे व गौरवात् । तं मुखचनब्राह्मिष्ठ इत्युपरितनवाक्य इव अस्माकं मध्ये असिष्ठ येन त्वर्थः । एषा अस्सॉन् धनाद्वेषादेः तापयंश्छत् प्रकृत्यार्षता अस्माकं मन्ये कथमयं अच्छि ? तप घेत , अवीत वदतु अहं मझिङ इति । अथ भवेत्, तर्हि नवीन - यत् यत् पुप्रम, तत्र रम्रोत अदीने । अन्यथा कथं अशिष्ट इति अद्यारेिति । अपेय पप्रच्छेयशबषः। मध्ये गवयमेतच्छेषभूतम् ।