पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/३१०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२९१ श्रीरमनुनिविरचिताभाष्यथ् [भ.५.) . वैदेशस्य विजिरासा बभूख, केखिदेषां आलणानामन्वानतम इति । स द गॉं सहस्रमवरुध । दश दश पदा एकैकस्या भूकंपाराषया गx; । (१) तन् होवाच, ब्राह्मणा भगवन्तो यो वो बलिष्ठः स एता गा उदजतामिति । ते ह ब्राह्मण ने दधृषुः। प्रसिद्धं युद्धं प्रवृतस्य जनकप वैदेहस्य विजिज्ञासा विचारः बभूव । किमिति।। कः स्विदेषां ब्रह्मणानामनूचानतम इति । एषामागमानां बालणानां मध्ये स्त्रिदिति विश्वकै - कः स्वित् को वा अनूचानतमः अतिशयेन प्रश्नविद्यनुक्षण शलः | इति जिज्ञासा बभूवेति पूर्वत्रान्वयः। स ह गन्नां सहस्रमवरुध । सः बनकः तजिज्ञासया हे प्रसिद्धं यथा तथा स्वर्गाढं गजं सहस्रमवरुरोध यूबीचकार। किञ्च दशदश पादाः--आवद्धा भभूवुः । पादः पलाय चतुर्थीलाः। ‘पाल स्तुरीयो भागः स्यादित्युक्तेः । सुवर्णस्य दशदश पादाः - सार्धषष्ट्यमिति बादत् -- अभयेकमेकैकस्या भोः ध्योर्नेित्रद्धा बभूवुरियर्थः ॥ १ ॥ ( तान् होकच) स जनक एवं प्रतिष्ठतम () तया निर्धारितया देया इति तो गाः सदक्षिणाकाः निरुभ्य, तभथे है प्रसिद्धं तान् ब्राहगान् प्रति उवाच । किमिति । ब्राह्मणाः - उदजनामिनि । हे भगवन्तः । पूजकः! हे आक्षणाः । बः भक्षां मध्ये यो प्रतिष्ठः अतिचयेन यो प्रक्षवित्, स एताः गाः उदजलां स्वगृहं प्रति काव्यतु = नयतु इयुवाचेत्यन्वयः । 'अज्ञ मति क्षेपशयो । रिति हि धातुः। ते ह ब्राह्मणा न दधृषुः । एवं बदत्यपि अनेके ते बालभा न दधृषुः न भृष्टा बभूवुः । आधुषाढे ' ति णिजभावे पिम् । तेषु आक्षणेषु बहुषु मध्ये न कोऽपि ता गाः नेतुं बने। हेयावें। उदजामितेिं । अजधालुः सरखतः परमैपदी । आस्मिनेपकंगड़ी विपकी कमी झ। तेन मामुद्धर्तुं व्यज्यते । उपरि, ‘उन सामभयाः’ति परस्मैप औषRि अमिताभप्रदमनस्य । गुर्वर्षमेध तेनोदजनात् । अत एव कृतमयुदमनमेतदर्पसत्र ५०तमे मन्तषमिति ज्ञापय स्वमेवेतेि अरचरिबिलेषणम् । आपोषरिद, 'अषः अण्ड् ' इति गौतमः।