पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/३०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अण६ ] इवारण्यकोपनिषत् १९७ व। तदेतत् ब्रह्मापूर्वमनपरमनन्तरभाष्ठमयमस्मा अन्न सधैनुभूरित्यनु शासन । इति चतुर्थाध्याये पञ्चमं ब्राणम् | ४--६, अथ वंशः -- पौतिमाष्यो गौपवनात् , गैौपवनः पौतिभाष्यात् पौतिमाष्यो गौपवनाथ, गौपधनः कोशिकाद, कैशिकः कीष्विन्याद् एवमियता प्रबन्धेन निर्दिष्टं जलैयुपसंहरति । तदेतद् ब्रह्म । अक्षताब्दित विविधपरिश्छेदराहित्यमुपादयति अपूर्वम् - अपूर्वमनपरं पूवतरलछ यम् । कालापरिच्छिन्नमित्यर्थः। कल्मरिच्छिनस्य हि पूर्वोचरकसंभव इति भावः । अनन्तरमबाधम् । देशपरिच्छेदशन्यमित्यर्थः । देशपरिच्छदप हि। बाभ्यन्तररुपमहईत्वमिति भावः । अथ सर्वोत्कृष्टत्वलक्षणं वस्तुपरिच्छेदभाव मुपपादयति अयमात्मा । सर्वनियन्तृतया सबॉकृष्ट त्वमित्यर्थः । गडु। सर्वमन् नादेव इदमिदं नेति निर्देशानर्हत्वलक्षणवस्त्वपरिच्छेदोऽत्र विवक्षितो द्रष्टयः । अयं मधुविग्रविषय इत्यर्थः। अझ | एवं विविधपरिच्छेदशून्यतया ब्रहशब्दवाच्या इति भावः । सर्वानुभूः सर्वज्ञः । इदं जगत्कारणवनियन्तृवाक्षिप्तसर्वशङ्कि आदिगुणानान्युपलक्षणम् । अत्र सर्वम् अनुभवति सर्वदा । सर्वथा साशकरो तति भूपतिर्दष्टव्या। इत्यनुशासनम् । अनुशासनम् = उपदेशः इति पर्याप्त ईयर्थः । अज्ञातसंप्रदायाय विद्यायाः अभ्युदयफलकवाभावेनानादरणीयवत्, आचर्यवंशो ज्ञेयः ’ इति भणाञ्च विधाप्रवर्तकाचार्यपरेषामुपदिशति अथ वंशः। अंशः शिष्याचर्यपरंपराक्रमः कीर्यत्र इति शेषः । सर्वत्र प्रथमान्तैः शिष्यनिर्देशः घथतैराचार्यनिर्देशः । पौतिमाष्यो गौपवनात् पौतिभाष्यः लिष्ण आचार्या नैनमत् । प्रप्तविधो बभूवेति शेषः । एवमुतरत्रापि द्रष्टव्यम् । दंधव आथर्वण अश्विभ्यां भृतं मधु पश्वाद् गया। परम्परया औसत्रपारम्, शत्रे ३ । परस्परा, तङ्गौधयिषया अस्मिन् क्षोपदेशे आंकरं मन्त्री श्रुतिः तद्रेशं दर्शयति भभुवे र्ति । अयं वंशः द्वीिपमैत्रेयीमणानन्तरमपि पुनः पध्यते । ४.-५.