पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/३०८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२८ और रामगुजष्ठनिविरचितभाषयघ्नं [अ... डिन्यशाण्डिन्यात् , शाण्डिल्यः कौशिकाच गौतमाच्च, गौतमः (१) आभिषेचयार् , आग्निवेश्यः शाण्डिल्याच आनमिम्लताच , आन भिम्लात अनभिम्लातात् , आनभिम्लात अनभिम्लाताव, आनभिः म्लातो गौतमा, गौतमः सैतवप्राचीनयोग्याभ्याम्, सैतवप्राचीनयोग्यं पारालय, पारशवें भारद्वाजाद , भारद्वाजो भारद्वाजाच गौतमाच गौतमो भारद्वाजा, भारद्वाजः पाराशर्याहू, पराशर्यो वैजवापायनात् , वैजवापायनः शिकायने, कोशिकायनिः (२) घृतकौशिक , धुप्तकैशिकः पाराशर्कयणास् , पाराशर्यायणः पराशर्यो, पाराशयो जातूकर्णस् , जातूकर्ये आसुरयणाच्च यास्काच आसुरायणस्लैघणे, लैवणिरौपजन्धनेःऔपजन्धनिरासुरे, आसुरिर्भार बाबा, भारद्वाज आत्रेयान् , आत्रेयो माण्डेःमाण्डिगौतमा, गौवभो। वात्स्यात् । वात्स्यः शाण्डिल्यात्, शाण्डिल्यः कैशोषक कार्यक्ष, कैशोर्यः आप्यः कुमारहारिता, कुमारहारितो गालवा , गालवो विदर्भादि न्यान् , विदर्भाङ्कौण्डिन्यो वत्सनपातो बाभ्रघ , वत्सनपाद्भ्रवः पथः सैमस, पन्थाः सीमरोऽयास्याङ्गिरसात, अयास्य आङ्गिरस आते स्वाष्ट्रात् , आभूनिस्वार्थं विश्वरूपात् त्वाष्ट्रात्, विश्वरूपस्त्वाष्ट्रोऽत्रिः थार, अविनौ दवीष आथर्वणात्, दध्यङ्ङधर्वषोऽथर्वणो डैवाद अथर्वा डैवो मृत्योः प्राध्वेंसनात् , मृत्युः प्राध्वेंसनः प्रवेंसनात् , प्रवेंसन एकी, एकर्षिर्विप्रचिले, विप्रचित्तिर्यं, व्यष्टिः सनारोःसनारुः सनाः। तैनात् , सनातनः सनकात् , सनकः 'परमेष्ठिनः, परमेष्ठी अखणः। ग्रह । परी बिट् इति रष्याख्या। मध्ये ताडनादिं । आदिभ्यः कौशिकाच शैौतमाच। तस्य शढिपस आचार्षपं कश्चि गौतमश्चेति भावः । एवमुनरत्रापि पञ्चम्यक्तद्वयक्षले द्रष्टयम् ॥ १, २ ॥ परमेष्ठी नक्षयः ब्रह्म स्वयमश्च । पूर्वोकः सनकगुरुः परमेष्ठ खी असणः पत्रव्रणः सर्वेश्वरान् नारायणान् प्राप्तविषो बभूवे:यर्थः । नञ्च ब्र