पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/३०५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अ.३..५.] इवारण्यकोपनिषत् १९५ सूर्य रूपं प्रतिरूपो बभूव तदस्य रूपं प्रक्षिचक्षणाय । इन्द्रो मायाभिः पुलए ईयते युक्ता ह्यस्य हर्यशता दशेति । समेव मन्त्रमाह रूपं रूपं प्रतिरूपो बभूव। रुध्यत इति स्पे श्यं वस्तु । वीप्सायां द्विर्वचनम् । प्रतिपस्विति यावत् । प्रतिरूपः सदृशरूप इत्यर्थः । तद्यशब्दित वक्तुसद्शतयाऽतर्यामितया परिपूर्णाऽभस्खिन इति यावत् । बभूवेति। सर्वदा । परिपूर्ण एवेत्यर्थः।] पञ्च प्रतिसर्ग (प्रतिरूपः ?) प्रतिष्ठितं रूपं यस्य स तथोक्तः । सर्वान्तर्यामीति फलितोऽर्थः । तदस्य रूपं प्रतिचक्षुषाय। चरोि भावे ल्युट् । अतिपक्ष्णं = व्यवहारः । प्रतिवक्षणाय = व्यवहाय । तदिति श्रवणात् यदिति शेः । यत् अयमहाय-वत् व्यवहर्तव्यमिति यावत्–तत् सर्वमा मधुव्रज्ञान वेबस्य परमात्मनो रूपं शरीरमित्यर्थः । यद्वा । तत् तसादिति बा () अर्थः । मा च यस्साध्यं प्रतिस्रो बभूवतसादेव सर्वं व्यवहार्य बस्तु तच्छरीर मियर्थः । नु शरीरसंबन्धस्य कर्माधीनमात् तौभनारब्धस्य व्यवहियमाणप्रय इस कथं तद्फ्वम्? तस्य कर्माभावादित्याशङ्कयाह इन्द्रो मायामिः पुरुहए यते । इन्द्रः परमेश्वरः। ‘दि पमैश्वर्यं ’ इति हि धतुः । 'मायां व्युनं ज्ञान 'लिति नैघण्टुकः । मायाभिः सफ़रसरूपसनैः--विचित्रऽर्थाचित् भासरूपवश्च मायशब्दितत्वं संकल्पस्योपधते - पुरुरूपः बहुशरीरः - 8 1. डुित्र रु. ग. ४. अस्य तथोः . . ग. पंरूपमित्पत्र 'प्रति 'इति पदमध्याहार्थम् । प्रतिरूप ईयस्य सशस्त्ययंत्रणेनेन, ‘स एष में प्रविष्ट आनशाप्रेभ्यः 'दुयुलरीय । तत्तद्वस्तुसंस्थानसमागमारवर्मभूतनपरिणमः सन् ततश्चतुर्वचः प्रविष्ट इयुज्यत ईंयुक्तं भर्त | ईस्परिणाम सर्वेक्तुशरीरिव सिंहवदि । तदिदं शन्दोग्यपरिकरे निषादनवेदयाम | प्रतिशब्दस्य सोदर्योदर गर्यमुलं तस्य यावद्वस्तुसतं Rिथ(त्वसिइये प्रतिहितेत्यर्थमध्यप्याह यदेतेि । मलिपे भचिर्हित मिति । ऽपे ये प्रतिष्ठितमियर्यः। प्रतिरूप इति च , तदा प्रतीक्षाएँ धात् । वषयपंप्रतिचक्षणयेयस्य प्रतिरूप इत्यत्र हपसन्देत विदितं यत् रूपम्, तत् अमस्य परममनः ततस्तुषगशाः प्रतिघणाय ग्यवहाराय भवति इति व्याख्यानेपेि ए अभीभूतवानरिणामेन वंगस्थापना सधैबचबाउयो भति मिलितार्थ श्रभो योग्यः । उपनिषधर्मभूतनसंस्थानस्मङ यत् रूपम् यत्र विभव यमने