पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/३०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीसरामानुजनुनिविरचितयुक्त (अ.५ पुरु स पक्षी भूत्वा पुरः पुरुष आविशदिति । स वा अयं पुरुषः सर्वासु पूर्छ पुरिशय 'नानेन किधननाएं ‘नानेन किनासंवृतम् ॥ १८॥ इङ वै तन्मधु दध्यङ्ङाथर्वणोऽश्विभ्यामुवाच ।। तदेतदृषिः पश्यन्नभोच-- 1, 2. मैनेन, शेन मा, =आदिकाले सः परमामा पक्षी भूखा--संसरणहेतुभूतकाम्यविधाय कर्मावृतो. भूत्वेत्यर्थः । अत्र कम्यविद्याकर्मणी एव संपुरतो जीश्स्य पक्षस्वेन लभ्येते। ताभ्या मेव संसरण। संसार जीवशरीरको भूवेति यावत् । परमात्मनः अरक कर्मसंबन्धाभावत्- पुट आविशत् । सृष्टानि सर्वाणि पुराणि जीवशरीः परममा । प्रविष्ट इत्यर्थः । ‘अनेन जीवेनमनाऽनुपविश्ये १ ति भूयन्तरात् । अत एव पुरुषः पुरुष उच्यत इत्यर्थः । तमिमं मन्त्रं धृतिंरेख [स्रर्थं व्याचष्टे स वा अयं पुरुसः सर्वासु “ पुरिशयः । वैशब्दः प्रसिद्धौ । सर्वासु पूर्ण सर्वशरीरेषु वर्तमानः कोऽयं मधुनाञ्जगप्रतिपाद्यः 'पुरसने शरीरेऽस्मिन् शयनात् पुरुधो हरिः । अकारस्य षकारोऽयं व्यत्ययेन प्रयुज्यते । इत्युक्तरीत्या पुरिशयः सर्वशरिरान्तर्वतत। [तस्मा] पुरिशयनादेः पुत्र इत्यर्थः । तामेव सर्वान्तर्यामित्वरूप सर्वश्यातिं व्यतिरेकमुखेन दुह्यति । नानेन किञ्चनानावृतं नानेन किञ्चनासंवृतम् । अनाथू अहिमदूतमित्यर्थः । असंवृतं अन्तरसंवृतमियर्थः। अन्तर्बहिश्चनेन पसामना अड्यार्ड फिशन कि अपि तु नास्तीत्यर्थः । अतोऽस्य पुरुषशब्दवाच्यत्वमिति मन्त्रार्थ इत्यर्थः ॥१८॥ इदं वै - अवोचत् । पूर्ववदर्थः। मन्त्रान्तरप्रदर्शनथोंऽयमारम्भः । पक्षीभूवेति । ‘झा युपणं 'इम जीवेश्वरयोः पक्षिसं प्रसिद्धम् । मम दन्तर आनन्दमयश्त्र पीय दर्शितस्तैत्तिरीयेपुच्छनिर्देशात् । ओ पी मते घस्रश्रया पद्दिवं भुज्यतेऽपि । अथापि व्यापिनोऽस्य कृषीमावेश इत्याशङ्का तत्परेिपथुल;तरत्रानुॐ क्षीमूत्वेत्यत्र विहिता । तक्षच यापिनोऽपि, अनेन बघेनामचे तिक पदारभर् प्रवेशे उष्पत इत्युक्तं भवतेि । अत एरुषं पुष्यः मुशियर्थात् । पुरीषेन्नमविच्मि। इडुज्यते सर्वासुपूष्विति । खरूपतो बघूम्रवेश पापिहित्य नमनेनेशादिना। ११४