पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/३०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भ.४.ना.५,} गृहदारण्यकोपनिपात् १९३ इदं वै तन्मधु दध्याथर्वणोऽत्रिभ्याध्रुवाच । तदेतषिः पश्यभवोषत् पुरश्चक्रे द्विपदः पुञ्जके चतुष्पदः । सभानर्थलात् 'बाष्ट्रचम् । ‘मधुब्रावणस्यापि शिरःप्रतिसमाधानार्थस्या वाट् तुझ्यतया त्वाष्ट्रवमित्यर्थः । ] तम् प्रस्रोचत् प्रोसवान् । हे दस्रौ ! हे अश्विनौ !–‘नासत्यावश्विनौ दस्रौ ’ इत्यमरः -*क्ष्यं गण्यमपि यत जलसंबन्धि मधुब्रक्षणम् , [ तत् ?} वां युवयोः प्रोवाचेयर्थः । [' तनधानेन क्रूरकर्मणा जहाविधामासिथैवां (माप्तिः चां?) अयुक्तयुपालभः । विद्यश्नुत्यर्थत्वं । पूर्ववत् ]॥ १७ ॥ इदं है – पश्यवोचत् । पूर्ववदर्थः । मन्त्रान्तप्रदर्शनार्थोऽय मारम्भः । पुरश्चक्रे द्विपदः -- आविशदिति । [ मधुविद्यमतिपयः सर्वा तर्यामी परमारमा । कुतः ? सः परमभ] द्विपदः पुरश्चक्रे । पुरः पुराणि । पूर्छब्दोऽयं द्वितीयाबहुवचनान्तः । शरीराणीति यावत् । द्विायुराणि देवमनु यादिशरीराणि वने पृष्टवान् । तथा चतुष्पदः पुरः चतुष्पाखुराणि पश्च दिशरीराणि च चक्र इत्यर्थः । एवं देवमनुष्यपश्वादिशरीरं सुष्टु पुरः पुरता 1. ५. ग, 2. वाक्यमिदमधिकं सोते। 8, वाक्यन्निदं न विकोशे । पूर्वं तु षञ्चिदपि नोपपाद्यम; मन्त्रे मणीमति प्रवर्यमत्रस्य, कश्यमिति मधुमणस्य च पृथग्रहणात् । प्रवर्यस्य मधुत्वं भोग्यत्व - मग्यद्ध्यवाईिनषि यद्यपि सुषवम् - अथापि मधुपदेन मधुना॥pणस्य वकघ्थतया स्कभाष - आश्रयसदृशवान्यतरसंबन्धेन भक्षुद्गल• विश्वमिति मधुपदार्थेषिसौक्ष्य अनुरूप अनन्तरमन्त्रौ मधुणाणस्य सत्वं श्येतदुपपादनपरं । परमरमन आभए अभ्ये तष्रीरघस्य कथनादस्य रहस्यता । एतदुपदेशभाषादिन, 'अस्तुत विष्णो मापिनोऽतर्पमिणः परमपुरुषस्य शिरसो न अछेदो न वा प्रतिधानं ईस्यचित् पदमस्ति। स सर्वमिदं जीजामात्र मिति तनं बुदवेद्यताम् । एषष्ठति नैषधमपि सुकरं भवतीति । मम मन्त्रद्वये प्रथमे परमास्भक आगेषा वक्तो द्वितीयेत पिणदयते । तथापिशवीक्षण नेॐ गजारबुप्रवेशलए , किंतु अन्यान्गप्पमपीति पितं भत ।