पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/३०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१९२ मुनिविरचितभाष्ययुक्तं । [ अ. ,ना.५. ३ई वै हृन्मधु दध्यङ्गश्चाथर्वणोऽश्विभ्याद्युवाच । तदेतःि पश्यभवोषव आथर्वणायासिनौ दधीचेऽत्यं (वियें) शिरः प्रयैर्यतम् । स वां मधु प्रवोचडतायन् वी यदस्रावपि कथं बामिति॥ १७॥ इदं वै--पश्यभवोचक। पूर्ववदर्थः। मन्त्रान्तप्रदर्शन अधभारभः। है मन्तमेवह आथर्वणायाश्विने - कथं नामिति । हे अश्विनौ ! दधीचे आथर्वणाय दध्यङ्गाने आथर्वणाय अश्वियैअन्यं) गिरः अश्वस्य संबन्धि शिरः प्रत्यैरषतर् युतं प्रतिसंहितक्तौ । सः दयङ्गमा ऋषिः यां युवयोः अता यन् सन्] उपदेक्ष्यामीति स्वोक्तं वचः ऋतं कुर्वन् = द्रुतं कुर्वन् स्या मधु - त्वष्टा = यज्ञशिरः । तसंबन्धि त्वाष्ट्र -- 'शिरस्सं 'घायफवसायात तादृशं मधु-अवग्यमिति यावत् । भवभयेस्य ['तु] नाशब्बियज्ञशिरश्रति 1, ताडनं शिरसंधाग्रझषसाम्यान्मधु , ख, ग. &, समाधायकक. संघपनि स , ओोसे शोधितम् । 3. तुशब्दोऽधिकः कः कोशे । पूर्वमन्त्रे उग्रं कर्म अनिशदमुकम् ; उपदिकं मधु वेदमिति न दर्शितम् । तदुभयवैशद्यर्थ अत्रान्तरं पठितुं पुनराह इड्वै तिं | दध्यङ् भश्विभ्यां प्रर्यम्, मधुञ्जामदश्चोपदिदेश। अभिभ्यां किमर्थमेतदपेक्ष। कुतेनि नेत्-अश्वमी हिमान्ये देवा, यशोममासपे यद्रुमारेभिरे । तत्र विष्णुः श्रेष्ठोऽप्रगामी वभूव । स धनुः सज्यं कृत्वा तत्रोविनिक्षिप्तचिरतस्थे । अनुमानेषु देवेषु, देनेतेिषु वनिषु यामध्यं भन्नितधष्ठ, (इन्वे बनिस्पेण भक्षयामासेमी इनिस्ति) ज्यात्रोटनात् धनुःकोऽवुदूनायां तदूठेन विष्णो: विरः खिन्नमासीत् । पतितं शि आदित्यो बभूव । विष्णुर्मदःअतो यद्दशिर एवं द्विजम् । यज्ञशिरः प्रतिसंधानाभावे च गझलए इति तदर्थ प्रबर्यकर्म । तत्र अश्विब्यलरिंदैरेष यहाभा अश्विनोरेतद्धिषये जिज्ञासु। आसी दिति, इन्यः तथा शकिय शिरश्छेददण्डमाभर कर्षादिति च अलभ्यम् । यश्च। आनन्दरी, भिषजे वें स्थः। त यस्य शिरः प्रतिधतभ" इति भुयुकहरणात् बेवैः अर्पिताखिनौ संयं भैषज्याय ओवः तजिघृक्षतामिति मेध्यम् । अत्र दशैवोपदिई ठूयमत्र मधु स्वी कथमपीत्यनेनोकम , त्याऐं मधु कस्यच मधूपदिष्टमति । ियासिर आऽिस्य बभू भुलाभा प्रश्न आदिपो यक्षशिरःतत्संबन्धि वाटु । तत्स्थ मथुखं अधुनागढ वा । द्वयोः साम्यञ्च हिरवं वाथव । मधुब्रह्मणे हे अश्विभ्यां सरयषयगषाड (रेण दधीचोपदि सत् इन्द्रावपिरानन्तरं यथावस्थितशिरसंघनायासो । अनुषी स्वशिरसः त्रिभस्म पुनः प्राप्यनागतेः। प्रवर्थस्य अह्नशिरस्जोषामर्षमवंशवसिंखम् । एवं प्रलयं मध्वो गादनव मन्त्रे संधुदेश लिनेष्षष्ठमर्थकामयोप्रधाना । मधुणे