पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/२९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अज५.] सूइदारण्यकोपनि १८७ अयमाकाशः सर्वेषां भूतानां मन्त्रस्याकाशस्य सर्वाणि भूतानि धु; पञ्चषमसिवाकाशे तेजोमयोऽमृतमः पुलो यथायमध्यामें हृद्याकाशस्ते जोमयेऽमृतमयः पुल्चोऽयमेघस योऽयमारमेदममृतमिदं बतेदं सर्वम् ॥१० अयं धर्मः सर्वेषां भूतानां मघस्य धर्मस्य सद्याणि भूतानि मधु; यथाथमस्मिन् धेमें तेजोमयोऽभृतमयः पुरुो थुश्चायमध्यात्मं धर्मस्तेजो मयोऽमृतमयः पुरुखोऽयमेव स योऽयमारभेदममृतमिदं जप्दै सर्बम् ॥११॥ इदं सत्यें सर्वेषां भूतानां मघस्य सत्यस्य सर्वाणि भूतानि मधु; यथाथमस्मिन् सत्ये तेजोमयोऽमृतमयः पुत्रो यथायमध्यागें सात्यस्ते जोमयोऽमृतमथः पुरुओोऽयमेव स योऽयमारमेदममृतमिदं बतेदं सर्वम्॥१२॥ अयमाकाशः -- इदं सर्वम् । 'ह्याकाशः इति । ‘अथ यदिद मसिन् अङ्कपुरे दहरं पुण्डरीकं वेश्म दहरोऽस्मिन्नन्तर आकाशः’ इत्युक्तः परमा सेयर्थः । शिष्टं स्पष्टम् ॥ १० ॥ अथै धर्मः- इदं सर्वम् । श्रुतिस्मृतिप्रसिद्ध ज्योतिष्टोमादिरूपं धर्मः । [ अन्न परमामनः, ‘यश्चायमस्मिन् धमें 'इति क्रियाहूपधर्मासयमि चोक, 'यस्य वेदाः शरीरं यस्य यज्ञाः शरीर' मियादाविव पूर्वखण्डोक्शब्द वदेव तदभयद्रव्यनिष्ठतथा द्रष्ट, अपृथक्सिद्धिमान्नाभिपाया वेति न विरोधः । ] धर्मस्तु फळभूतश्चादिरूपः'; तवन्तर्यामी पुरुष इयर्थः ॥ ११ ॥ इदं सस्यं -- इदं सर्वम् । सत्यं सत्यवचनम्। सात्यं तफलभूतं मुखादि । [ अपि सस्यांतर्यामिन्वोः पूर्ववत् तदभिमानिदेवतादिद्वारा द्रष्टव्या ।]॥ १२ ॥ 1. अत्र 'सुखदुःखादिकgणः ’त झ. ग. पाठः अशुद्धःङस्य धर्मफलभावात् । भार्म इति । शन्द इत्यादैिव धर्मान्तर्यामीत्यर्घ ए कमः । तत्र धर्मपदेन पुमान्यधर्मभट्टणम् । अयं धर्म इत्युपक्रमे हु अभीशणम्। ( अध " अर्भसामान्य अयं तन्न; पानी छत्र धर्मपदेन तनक्रियमागधर्मविशेषप्रण)। ए सात्य इमापति इयम् - असावि सुप्रसभेदेन भिन्नभिषविध ॥ संभावुच् ।