पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/२९६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८६ और रामनुजशुलिनिरचितभाष्पयुक्त [अ.ज.५ इयं विद्युत् सर्वेषु भूतानां चक्रे विद्युतः () सर्वाणि भूतानि मधु; यश्चयपस्य विद्युत तेजोमयोऽमृतमयः पुरुत्रो यथायमष्यानं तेष सस्तेजोमयोऽमृतमयः पुरुसोऽयमेव स योऽयमात्मेदममृतमिदं भवे; ॥ ८ ॥ अयं स्तनयित्नुः सर्वेषां भूतानां मध्यस्थ स्तनयिोस्सर्वाणि भूतानि मधु; यथायमस्मिंस्तनयितौ तेलुभयोऽमृतमयः पुरुषा यथायमभ्याओं शन्दस्सौधरस्तेजोमयोऽनृतभयः पुरुखोऽयमेव स योऽयमात्मेदमभूतमिद ब्रजेदं सर्वम् ॥९॥ इयं विद्युत्--इदं सर्वम् । अस्यै' असाः इत्यर्थः । तैजसः कौक्षेय तेजस्संबन्धीत्यर्थः । निडुब्जाठरयोः तैजसवेनैवयानस्थाने तदुक्तिः ॥ ८ ॥ अयं स्तनयितु—इदं सर्वम् । [तनमितुः मेघगर्जनम्।] शब्दः वागिनिद्रयोचार्यमाणशब्दान्तमी । [थः सर्वेषं वेदेषु तिष्ठ भनययुक्तः ] तस्यैव विशेषणं सौवरः । द्वारादिवत् ऐजग्मः । अत्र सनयितुरिति सेधनिष्ठार्जनमेव गृह्यते । अध्यात्मं तथने शब्दस्य निवेशादिति द्रष्टन्यम् ।] अत्र । शब्दस्य अद्रव्यत्वेन शरीरवसंभवात् गुणद्रव्यनिष्ठतया च तदुक्तिदंष्टया प्रमणपादद्रव्यस्यापि शब्दस्य द्रवमवघटितशरीरत्वाभावेऽपि परममाश्रयेन प्रक रान्तरेण 'शरीरस्वोक्तिरविदंति च द्रष्टव्यम् ॥ ९ ॥ 1. क. पेशे, अस्यै विद्यते अस्या विद्युत इत्यर्थः इति पावः । स च पूर्वं अस्यै पृथिव्यै द् िअञ्जलि बिधुते इति चतुर्थन्तभूषािऽधुन्चे युः; न तु तस्यै आवं निषत् पाठे। 2, अत्र 'शरीरत्वोकौ में दोष इति द्रष्टम्यम् ’ इति क. ग. पाठः अदेः । बक्षरतास्यापेक्षिता । तेजस इति । सा यत्र त नोकम् । किं तु तङ् इति