पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/२९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

.४.न.५.] `इवारण्यकोपनिषत् १८५ यथायमस्मिआदित्ये तेजोमयोऽमृतमपः पुत्रो यथायमध्यात्मं चाक्षुषस्तेजे मयोऽमृतमयः पुरुषोऽयमेव स योऽयमात्मेदममृतमिदं बतेदं सर्वम्॥ ५॥ मा दिशः सर्वेषां भूतानां मध्यास दिशां सर्वाणि भूतानि मधु; ययमासु दिक्षु तेजोमयोऽमृतमयः पुरुषो यथायमध्यास्मै श्रीौलः प्राति शुकस्तेजोमयोऽमृतमयः पूरुलोऽथगेव स योऽयमस्मेदममृतमिदं बलेर्दै सर्वम् ॥ ६ ॥ "अयं " चन्द्रः सर्वेषां भूतानां मध्यस्य चन्द्रस्य सर्वाणि भूतानि मधु ; । यथायमस्मिंश्चन्द्रं तेजोमयोऽमृतमथः पुरुषा यश्चायमध्यात्मं मानसस्ते जो मयोऽमृतमयः पुरुषोऽयमेव स योऽयमात्मेदममृतमिदं श्रलेदं सर्वम् ।।७ ॥ यम् । 'आदित्यश्चक्षुभ्वाऽक्षिणी प्रविश 'दिति श्रुतेरदियय चक्षुरभिमानि बादादित्यक्षाने चक्षुर्निवेश इत्येवं सबन्धविशेषतत्र तत्र द्रष्टव्यः। चक्षुष इति। ‘यभक्षुषि तिष्ठन् ’ इत्युक्क इत्यर्थः ॥ ५ ॥ इमा दिशः – इदं सर्वम् । श्रौत्रः श्रीमान्तर्यामी । प्रातिश्रुत्कः । प्रतिश्रुका प्रतिध्वनिः । तरसंबन्धी प्रतिश्रुतः । अतिशब्दहीति यावत् । भूलशब्दशार्हस्यपि सिद्धम् । प्रतिशब्दग्रहणस्य मूलशब्दग्रहणपूर्वकत्वात् । साहित्य परमात्मनः श्रोलेन्द्रियाधिष्ठातृत्वदुपपद्यत इति द्रष्टव्यम् । '[दिशः श्रोत्रं । भूल कण प्रविशन्ति शृतिस्त्रानुसन्धेया]॥ ६ ॥ अयं चन्द्रः – इदं सर्वंम्। [मनस इति । 'यो मनसि तिष्ठन् मन सोनः इत्युक्तः परमात्मेत्यर्थः । चन्द्रश्च मनोऽधिष्ठानूचाचन्द्रयाने मनोनिवेश इति द्रष्टव्यम् ] ॥ ७ ॥ ख. पैसे इदं वाक्यं न । ग. कोरे तु दिक्पर्यायभाष्यं किमपि न । प्रतिश्रुक इति । णारेऽपि प्रतिष्ठायां प्रतिभवषवैलाथ भत्र इयुक्तम् । लून मिदं श्रीदा स्थस्य विवरणहयं स्यात् । ‘नं दिखामेकस्मिन् क्षेत्रे कैममुपयोग इति शिसाशमनं विषसम् । श्रोत्रगता:, अनें शब्द तो दिश आगतः, अयं तु ततः' इति प्रतिनियतदिग्भघवं शन्दे श्रायन्तो भगाः प्रतिगृशः । ततसंबन्धी प्रतिभूति इति । श्रोत्रमेय है दिगधिंधेयम्, न तु प्रतिधनिअवमाधि । अतः श्रोत्रभागयं शुचम् ।