पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/२९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८५ श्रीरस्तमनुबमुनिविरचितभाष्ययुक्तं [ ४.४.A.५ . अयमग्निस्सर्वेषां भूतानां मध्यस्याग्नेः सर्वाणि भूतानि मधु, यथायमस्मिञ्जयनौ तेजोमयोऽमृतमयः पुरुखो यश्चयमध्यात्मं वाङ्मय स्तेजोमयोऽमृतमयः पुरुषोऽयमेव स योऽयमात्मेदममृतमिदं जयेंद्रे सर्वम् ॥ ३ ॥ अयं वायुस्सर्वेषां भूतानां मध्यस्य घायोः सर्वाणि भूतानि मधु, यथायमसिन् वायै तेजोमयोऽमृतमयः शुरुको यश्चायमE प्रषस्तेजो मयोऽमृतमयः पुरुसोऽयमेव स योऽयमात्मेदममृतमिदं अत्रेदं सर्वम्॥ ४॥ १ अयमादित्यस्सर्वेषां भूतानां मध्यस्यादित्यस्य सर्वाणि भूतानि मधु, अयमग्निः - इदं सर्वम् । अन्यभिमानिकक्रयात् वाचः ‘अग्निर्वाग भूत्वा मुखं प्राविशत्' इति श्रुतेश्च, अध्यात्मं तस्याने वाचो निवेश उपपद्यते ।।

  1. एवमुपर्यायेष्वपि कश्चन संबन्धो द्रष्टव्यः । [ वाङ्मय इति । ' यो वाचि

तिष्ठन् ’ इत्यन्तर्यामिणोक्त इत्यर्थः । 'सिटी पूर्ववत् ॥ ३ ॥ अयं वायुः – इदं सर्वम् । मुख्यप्राणस्य वायुविकारत्वात् तरसाने तनिवेशः । प्राणः । मुख्यगणशरीरकतया, ‘प्राण इति होवचे 'त्यादिवृक्ष इत्यर्थः ॥ ५ ॥ + अयमादित्यः -- इदं सर्वम् । 'सर्वत्रोपजीव्योपजीवकभावेन मधुन

  • दें बायें ल. ग. कोशस्थम् अत एवोषरितनपधेयेषु प्रायो भाष्याभावस्तत्र ।।

?? आयुपर्यायानन्तरमाक्षशुषर्यायभाष्यं क . कोशे । ५.कोशेऽप्यस्माद्भशपर्याय एव पञ्चमहाय लिखितः । परन्तु नथिनृधुर्यायानन१माजशपर्यायो लिखित भाष्ये शते च तत्रोकमस्ति । ग. कोशे तु तद्वैपायनपर्यायपठनम् | ध्रजीमतः श्रुतिपाठोऽपि आशषययन वशमने जैन । अतः क. ओग्रमुपेक्ष्य यथा श्रुतिपठनेन क. संस्थं ततपर्णायगतं भाष्यं तत्र क्ल मुषिामिह । परन्तु भमैपयये पूर्वखण्डेति पदं जनयिलपर्यायस्य तदभ्यामाहितईत झ. बतीति स्यात् । अथापि तपः कविकोशं अर्धनात्, ब्यवहितपूर्वपरयाऽपि निबंध डुसैमहातपाद्रहेति भाव्यम् । 1, अश्यनिदं ॐ ओोशस्यं व्यवैनं अनिचेषात् ।