पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/२९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अ.४.सा.५, ] १धारण्यकोपनिषत् १८३ जोमयोऽभूतभयः पुरुलोऽयमेव स योऽयमात्मेदममृतमिदं वेदं सर्वम् ॥१॥ इमा आपस्सर्वेषां भूतानां मध्यासामयं सर्वाणि भूतानि मधु, यभाषमास्वप्सु तेजोमयोऽमृतमयः पुरु यथायमध्यात्में रेतसस्तेजोम योऽमृतमयः पुरुषोऽयमेव स योऽयमस्मेदममृतमिदं ब्रवेदं सर्वम् ॥ २ ॥ गमोऽमृतमयश्च । (श्वेति पूर्ववत् ) । यथैष पुरुषः , -- अत्र शरीरस्य पृथिवी विकालात् अधिभूतं पृथिव्याः स्थाने अध्यास्मै शरीरस्य निवेश: -, अयमेव सः योऽयमस्माि। योऽयभारमा ‘आत्मधरे द्रष्टव्य ' इति मैत्रेयीजाक्षणे आम तया निर्दिष्टः, सोऽयमेव पृथिव्क्तभैमी शरीरन्तर्यामो नायमेवेत्यर्थः । 'अयमेव च पुरुषः‘तस्य हैतस्य पुत्रस्य रूप " मियुकदिव्यमनिप्रहृवान पीति द्रष्टयम् इदमृतम् उपक्रमअविया, 'एस्सृतमेतदभयमेतद्र' ति अभूतत्रास्रवादिना निर्दिश्यमानमपीदमेध । इदं ब्रवेदं सर्वए। ‘सर्वं खल्विदं जले स्यादौ सवपदनतया निर्दिश्यमानमपीवमेव प्रत्यर्थः । एवमुनरत्रापि द्रष्टव्यम् ॥ १ ॥ इमा आपः – ॐ सर्वम् । ‘यो रेतसि तिष्ठन् यये रेतसोऽतरः । ईस्यन्तमित्राझणे रेतसोन्तरतथा निर्देष्टः परमात्मा तैस इत्युच्यते । रेतसे अरविकारवत्, ‘आयो रेतो भूत्वा शिदनं प्रविशन् ‘ति श्रुतेश्च[' अधिभूतं ] थं स्थाने अध्यायो रेतसो निवेशः । [ अन्योन्योपजीव्योपजीवकवयो: अधि भूतायामयोर्बलेरेतोल ( ध्यामगमयोर्बलरेतसः अत?) मम पूर्वोक्त आगे त्यर्थः । शिष्टं स्पष्टम् ॥ २ ॥ १. अधिकादशेन अथ | ] एवं दरि, पूर्व ईस्थानापन्नत्वः दर्शनाय ) खं ठित इ. कोशस्थम् । . इदमधिकं क, कोशे ! अशुद्ध । अत्र प्रतिपगम्, अयमेव स योऽयमात्मेदमसूतमिदं ममेदं सर्वम् इति पठ्यते । तेतेन , ' आनंदमग्र आसीत्' , ‘प्रश्न स इदमम् आसीत् ', भेत्येवोपासीत ', आश्मानमेव लोलुपासीत , शगो आ अमूम, 'म ए ते अगणेि ’, 'अस्माकमिनः सर्वे प्राणा', 'आमा वा अरे द्रष्टत्रयः ' इत्येवमधस्तादामादिशयोः ईर्धन्तर्यामी छव्यिमविप्र व पुरं भ्रमति ।