पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/२९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८२ श्रीरानुबनिविरचितमप्युत [ अ,४,५. ४८५ इयं पृथिवी सर्वेषां भूतान्तं मध्बगै सुबिध्यै सर्वाणि भूतानि मधु, पापमस्य पृथिव्या तेजोमयोऽमृतमयः पुरुत्र यथायमध्यान्नै शरीरस्ते पूर्व, ‘सस्य हैतस्य पुत्रस्य रूपं यथा महर्जनं वसः' इति मूर्ती र्तः ब्रामणे दिल्यमळविप्रहविशिष्टतथा प्रतिपादितः पुरुष एव मैत्रेयीब्राह्मणे ' आभा बा। अरे द्रष्टव्यः’ इयुक्त अस्मा सर्वान्तर्यामीति प्रतिपादनायेदं प्राप्रमारभ्यते इयं पृथिवी सर्वेषां भूतानां मधु; अस्यै पृथिव्यै सर्वाणि भूतानि मधु। इयं संयमन पृथिवी सर्वेषं भूतानां मधु। सर्वभूतानां धारणान्नपानादिहेतुतयोः जीन्स्वेन पृथिव्याः सर्वभूतधुम् । अस्यै पृथिव्यै । प्रविश्य अस्याः इत्यर्थः । विभकिन्याययछान्दसः । सर्वभूतानां पृथिवीधर्षस्वेन तयर्बन तदनुकूळचात् पृथिवी प्रति मथुत्वं द्रष्टव्यम् । एवं पृथिव्याः भूतानपजनयो जीवत्वेन परस्परमधुयमित्यर्थः । यश्चायमस्य - यश्चापमयामी शरीरः – अयमेव म योऽयमात्मेदं – सर्वम् । अस्यां सर्वभूते जीव्य मधुभूतायां पृथिव्याम् (' अन्तर्यामितयोऽखितः।) तेजोमयः ‘वध नकाशनमयं इति यावत् । अमृतमयः मरण (मरणादिधर्म)म्भः-अङ्गतम् ददिगुणश्नथ इति यत् । तदन्तर्यामितयावस्थितो यः पुरुषः (यः पुरु वर्तते) यथायश्रध्यात्मम् । आत्मनि अध्यानम् । अतमशब्दैन देहेन्द्रिय मनःप्रगबीबसमत उच्यते । तस्मिन् योऽयं शरीः शरीरातर्यामी । तेजो अनन्तरे मधुब्राझ अहेब पृथािदीन् अध्यात्मं शरीरद्ध तुर्दश्च ईश प्री भयेयतर्यामी परमामेति निरूप्यते सर्वततलियम्बत्वसुश्रुवे । उखनिजांश चतुर्दशदिशश्चमी संवें भूतानाम्, उतनां चतुर्दशानां देवानाम्योन्योपजीयवाहित बिच मधुवनिर्देशपूर्वी तमधुत्वमन्तर्यामिशुथुमिी इतये अमृतसमवपुषस्यान्तर्यामिणः यन्न् एवं मधुरुणम् । संव उच्यत इति । विद्यादिचतुर्दशथिोयं शरीरादि चतुर्दशमष्यामशक्षणे निर्किमिति भावः । अत्र इदं शरीर बाथमिलन थोमेऽपि शीदि याह बोल बबति प्रयोजन में विश्व केहेन हरेण मुकि।


--


-

- - - - - -