पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/२९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१.४.प्रा.४.] इदारण्यकोपनि १८१ 'एकदेशस्थितस्मस्नेः ज्योत्स्ना विस्तारिणी यथा । परस्य ब्रह्मणः शक्तिः तथेदमखिलं जगत् । इति प्रकाशाचैशसाभ्यम् । ननु सर्वेषां अक्षांशवे समाने केषाञ्चिद्वेदाध्यय भधनुज्ञ, केषाञ्चि परिहार इति व्यवस्था कथं संगच्छताम् ? तत्राह - “ अनु ज्ञापरिहरौ देहसंबन्धाश्योतिदिवत्"। यथा अम्यादेकरूपस्यैत्र श्रोत्रियचण्डाला गायदिसंबधबशेन हेयत्वोपादेयस्वे , एवं ब्रशांशाविशेषेऽपि जीवानां नैवर्णिका त्रैवर्णितशरीरसंयोगात् वेदध्ययनाद्यनुज्ञपरिहरावुपपद्यते । " असनतेश्चाव्यतिकः” । प्रतिशरीरं भिन्नन जीवानामणुरवेन सर्वत्रा सनभवत् न भोगव्यतिकरदोषोऽपि भवति । ननु जीवत्रक्षभेदपक्षेऽपि अविद्या लोपाधिभेदात् भोगासर उपक्षस्यते । तत्रह-" आभास एव च । अखण्डैक रसप्रकाशमात्रस्वरूपस्य ब्रह्मणः अविवकृतरूपतिरोधानतयूर्वकोपाधिभेदपरिस्पन हेतुरामास एव । प्रकाशस्वरूपस्य तिरोधानं हि प्रकाशनश एवेति पर्यथास्येत् । ननु पारमार्थिकोपाध्युपहितबलजीववादे उपाधिभेदहेतुभूतनिधदृक्शा भोगव्य दया भविष्यति । तत्राद् - " अदृष्टनियमात् " अक्षस्वरूप 'छेदनभेदनञ्च संभवेन सर्वेषामप्यदृष्टनानभनियतान् न भोगव्यवस्था सिद्धचेत् । मनु अदृष्ट हेतुभूतामिसम्ध्यादिब्यवलय असृष्टव्यवस्था, तद्रा भोगव्यवस्था च भविष्यती त्यलह - “ अभिसंध्यादिष्वपि चैवम् | अभिसन्ध्यादीनामपि चेदमथनी रूपमात्रसंबन्धिबधब्यक्षा। तदधमेव । “ प्रदेशभेदादिति चेलान्तर्भावत् । ननु ब्रशस्वरूपस्यैकवेद्युपाधिसंबन्धिप्रदेशभेदादुपपद्यते भोगव्यवस्थेति चेत् - न; उपाधीनां तत्र तत्र गभमात् सर्वप्रदेशानां सवपाभ्यन्तर्भावेन भौगळ्यतिकः तदवस एव । प्रदेशभेदेनोपाधिसंबन्धेऽपि सर्वस्य प्रसभदेशात सर्वसंबन्धि दुःखं द्रक्षण एवं स्यादिति अलभावे महान् अनथे आपद्यते । अतो जीवो जागो विशेषणां इति स्थितम् । ततधातर्यामितया परममनऽवक्षितेः शरीरवाचिशब्दानाञ्च शरीरिपर्यन्त बात् शरीरभूतबीक्याचिविनषन्शब्देन शरीरिंभूतपरमामभिधानं न विस्तृत इति शनम्तमेव बदरायणमतम् । प्रतनुसरामः ॥ १५ ॥ ४२१, 1, दैवमेव ४, धो हनषेः , ,