पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/२९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४४ श्रीरङ्गरामनुजमुनिविरचितभष्ययुला [..8. इति सरणात् अक्षमित्रस्य जीवस्य मुक्तैौ जमैक्यवाडौबुलेमिमतमपि निरस्तम् । अतः कशेरलमतमेव भगवद्दरायणमतम्' । अत एव, ५ अंशो नाना व्यपदेश दिति जीवस्य अक्षांशवमेवोक्तम् । () तत्र प्राधिकरणे ‘ज्ञाशौ द्वाविजवीक्षनीशौ ’ इत्यादिभेदथ्यनुरोधादभेद बादो जयाबभेदाभिप्रायेण गौणो नेतव्यः । अध्या तत्वमस्याधभेदश्रुत्यनुरोध भेदव्यपदेश औपाधिकभेदपरतया नेतव्य इत्येवं पूर्वपक्षे आते इदमुच्यते - “ अंशो नानापयपदेशादन्यथा चापि दाशकितवादित्वमधीयत एके "। नानव्यपदेशाः भेदव्यपदेशात् , अन्यथा चापि = अभेदेनापि व्यपदेशात् , श्रुतिद्वयानुप्रह ब्रक्षणोंशो जीव इत्यव (?) गम्यते । चिदचिद्विशिष्टं हि अन्नणः स्वरूपम् । तत्र विशेषणभूतचिदंशस्यान्तर्भनवादभेदव्यपदेशोपपतः । बिशेष्यापेक्षया विशेषणस्य भिन्नचार भेदव्यपदेशस्याप्युपपतिः । ब्रह्म दाश ब्रश दास बलेभे किसबा उते ति दाशकितबादीनामपि बनवमेकं शाखिनः अधीयते । नास्याभेदव्यपदेशम्य गौणत्वं वक्तुं युज्यते । नषि युज्यत्वसंहर्यादिलक्षणभेदव्यपदेशस्य मानान्तर सिद्धार्थाभिधायिनोऽनुवादित्रं गौणवं वा वक्तुं युज्यते । अतो व्यादेशद्वयमुख्य त्वाय नीलोत्यायपृथविसङ्गविशेषणभूतरूपंजायदिविशिष्टद्रव्यस्य यथा रूपज त्यादिविशेषणमंशः , एवमपृथक्सिद्भवशेषणभूतः शक्तिस्थानीय जीवोंश इत्यर्थः । मन्त्रवर्णात् ’ । ‘पादोऽस्य विश्व भूतानी ' ति मन्त्रवर्णेन सर्व जीवानां भूतशब्दिनानां पावकादिकांश-अतिपादनाच्च जीवो ब्रासविशेषणांशः ।

  • अपि सर्यते । ‘ममैवांशो जीवलोके ' इति गीतधचनांशांशत्वम् । न्सु

जीक्यांश जीवस्य बलैकदेशचावश्यग्भावेन तद्वना दोष जैक्षणि स्युः । नेतु च्यते, " प्रकाशादिवतु नैवं परः । तुशब्दः चोधं व्यावर्तयति । परः = पर ममाः , एवं न = जीवन दुष्टः, प्रकाशदिवत् । यथा प्रकाशगोत्वादिविशिष्ट प्रभाववादिद्रव्यस्य प्रभागोचादिकमंशः, तादृशोऽयमंशः , न तु घटाकाशादिर तदेकदेशरूपः । अतो न जीवदोषेण स्य दुष्टन । ‘स्मरन्ति च " | स्सरति न धरझदयः -- । 1. कदर्यपालिभम्. ग. . -पि. क. 3. अंगत्राणं इति ग- पाई । नूनमयं श्रीभाष्याथभिस्तपाठ । एव स्यात् ?