पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/२९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८८ औसतामनुष्ठनिमिचिमायु (अ.१.५. इदं मानुषं सर्वेशं भूतानां मध्यस्थ मानुषस्य सर्वाणि भूतानि मधु; यश्चायमस्मिन् सनृपे तेजोमयोऽमृतमयः पुरुषो यथायमध्यास्मै मानुषस्ते जोमयोऽमृतमयः पुरुषेऽयमेव स योऽयमारमेदममृतमिदं बल्लेदं सर्वम्॥१३॥ अयमात्मा सर्वेषां भूतान मधस्याऽऽमनः सर्वाणि भूतानि मधु; यथायमस्मिजन्मनि तेजोमयेऽमृतमयः पुरुक्षे यथायमामा' तेजोमः 1. यश्चायमध्यात्ममाया . मा. अयसमा विरिञ्चः। अध्यात्मममा जभषतविशि गत इति तत्र व्याख्य।। इदं मानुषं -- इदं सर्वम् । 'अनाधिदैवतं मानुषं नाम लक्षणया मनुष्यप्रसिद्धममीन्द्रादिरूपम् । अध्यास्मै मानुष इत्यत्र मनुषशब्दो मुल्यम्भु प्यान्तर्यामिषरः ॥ १३ ॥ एवमध्यात्माधिभूताधिदैवतभेदभिन्नसर्वोचेसनान्तर्यामिदम्, तद्रा सर्वा चेतनवैलक्षण्यच असणः प्रतिपादितम् | अथ चेतनान्तर्यामित्वमुखेन सर्धचेतन वैलक्षण्यं प्रतिपादयति अयमामा - इदं सर्वम् । आत्मा ' भ्यामे यर्थः । यथाभयमसिमानमनि तेजोमयणेऽनृतभयः पुरुषः । सर्वेषु पपयेषु, 1. ख, ग. पाठस्तु मानुषं मनुष्यप्रसिद्धमधिदैकाममादिरूपं सर्वेषा। मबियर्षेः अध्यात्मं सानुपपत्र मनुष्यब्दो मुख्यमनुष्यपरो ऽनभ्यः इति । 2. इदं न ग. कोव ।। 3. अयमस्मा ग, मुख्यमनुग्येति । मनुष्ययायास्मै प्रभु पद, तदतिरिक्तमथापगतं सर्व मनुष्यपदविपतिमिश्यति सुदम् । अयमारमेति । नन्वत्र पूर्वपर्ययेधिव प्रचिद् वेला हिरण्मृगः तम् या आमदेन गृणतम् । ‘पधायमात्मे' यत्र आत्मपदं तदधिष्ठेयवारमपरमस्तु इति चेत्- उच्यते । अत्र पूर्पपर्यायपि यथायमध्यमभात्ममय तिरीत्या प्रयोगाभावात् अध्यान्तर्गतजोषप्रहृमाश्रमपदेन न युकम् । अतः आश्रय इषद आमदेखि आरमनः अमृतमयपुरुषं प्रति प्रकारानुकैः। अमेरोध स परममैव । तस्यास्मगतामृतमयपुरुषभेदस्य अयमात्मेयाविना कथनात् ४ आनैव अथापशब्दवैसघातनि विजीवनेति झरएत इति । अतो नात्र पूर्वीपर्यायीतिसंभ इति । अत्र यश्चायमस्मिन्नात्मनीत्यादिवाक्यार्थ एवं स्या-एक्तपीयन्तार्यामी यस्तेजोमयः यची शक्सर्वपर्यायोकस्तेबोमयःस तावत् आस्म भूतग्रामादिपथैः श्रुत्यन्तरशसि यः स ऐतेि । भाषपात्रे निरीक्ष्यःअधिभूताधिदैवतेति । उक्तेषु पर्यायेषु पृषभभाविकमधिभूतम् आक्षिपाधि वार्धिदी स्नायी अम्बम् । सरेऽप्यभ्यभाषिभूताधिदैवयुकम् ।