पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/२८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१७८ औरसरामानुजभुनिविरनितभाष्घयु [ ...१. षिद्धेषु मोक्षमार्गेषु विशेषानत्रधारणीयं' मोहनीयम् । मोक्षमार्गप्रवृसानां तद्विन' करं विशनमासरायिकम् । तानीमानि श्रेयोमार्गहन्तृवद् धातिकर्मणीत्युच्यन्ते । अघातिकर्म चतुर्विधम् , वेदनीयं नामेिकं गोलिकाघुष्वेति । तत्र वेदनर्थ कर्म सुयुद्ळविपाकहेतुः । तद्धिं कर्म बन्धोऽपि न भवति । निःश्रेयसमति हेतुशनात्रिघात कशत् । शुक्लपङ्गलाग्भकं वेदनीयकमनुपुर्ण मामिकं कर्म । तद्धि शुकपुद्गलस्याधयां भी कलिल्बुझ्दादिकामारभते । गोत्रिकं तु अयाकृतं ततोप्यार्च शक्तिरूपेणावसितम् | आयुष्कम् = आयुः कषधयुपादद्वारेणेयायुधकम् । तान्ये तानि शुकपुआश्रपलादघातिकर्मणि। तदेतत् कर्माकं पुरुषं अश्नतीति बन्धः ।। विगलिप्तसमस्तक्लेशनद्वासनज्ञान‘वणशनखमैकमानस्याऽऽमय उपरि देशासानं मोक्ष इत्येते । अन्ये तु ऊर्जगम्भशीलस्य जीबन शुष्काळवुफलोभेमळुनच सततोऽर्थगमनं मोक्ष इति वर्णयन्ति । इमम्पमपि अपवमचक्षते । पञ्चसि कया नाम, जीवास्तिक्यः पुद्रों स्तिकायो धर्मास्तिकायोऽधर्मोस्तिस्रय आकशातिकायश्चेति । अस्तीति कपोते शब्द्यत इति त्रयः । जीष एवास्तिकायो जीवास्तिकायः । एवं सर्वत्र । तन्न न जोतिषस्त्रिविष, बद्धो मुको नियसिद्ध। तन्न निस्यसिद्ध आई। नौ के प्रसिद्धौ । पूर्यते गतिं चेति उअचिभमंच बतु पुद्रमाब्देनोच्यते । पुरा । तित्रयश्च योध, पृथिव्यादिभूतचतुष्ट्यं भवरं जङ्गमश्चेति । धतिकायः प्रभृत्य मेयः। अधर्म तनयः स्थितिहेतुः। आकाशास्तिकायः द्विविधः, लोकक शेऽलोकशश्चेतेि । उर्दू र वर्तमानानां लोकानामन्तर्वर्ती आकशो लोकः कशः । सर्वेषां लोकानामूर्धने अनौवृताकाशो ऽलेकशः 1. सिंधानघारखं. ई. विशेशरणीयं, न. झा, दी ४. विषटन, क. 3. परि पनिषद्भाना. ख. ग. , पुनस्स्यायामषEर्था. ग. पुद्गद्यबस्थ. श.श. दी. के. शतद्भव सनॉवरणाम. के. 6. धाक्यमिदं न क ओो। शुक्रुधुळे विपाकहेतुरवि . भपक्षधर्मतषत्रुसामान्ये तन्मनसेदं नाम पुतले। तर्र कयते पूयंते गर्जति नेते । अतः शुश्य शरोरभय विषदहेतुरित्यर्थः । अत्र श्रीभाथोकीयपेक्षया तन्मतभक्रियागणीने वनेदः तन्मतप्रस्थान्तरानुरोधेन भ्युपावनार्थ दर्शित इति ध्येयम् ।