पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/२८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अ,४.४.} इदारभ्यकोपनिषत् १७७ धनशब्देन कथं प/मनोऽभिधानम् ? उपदविनाशादिजीवलिनश्च कथं पर ममनि समन्वय इति चेत् - तत्राह -- | प्रतिज्ञसिद्धकिभाश्मरथ्यः । एकविज्ञानेन सर्वविज्ञानप्रतिज्ञाऽऽशिलो पक्षनोपादेयभामराठभेदसूचकं जीवधर्माणां तल कीर्तनमित्यादमध्य आचार्यो मयते । “ उक्रमिष्यत एवभाधादियौबुलेमिः " | आमुक्तेनैव एव स्वस्य च परस्य च । मुक्करस्य तु न भेदोऽस्ति भेदहेतोरभावः । युक्त्या मुक्तिदशायां भाव्यमेवमाक्षिय परमभनि जीवधर्माभिधान्मुपयत इषडुलोमिराचार्यो मन्यते । “ अवस्थितेरिति कशगः ” । जीवे पर मनोऽन्तर्यामितया अवलितेरकृत्यधिकरणम्यायेन शरीरभूतजीववाचिशब्दैः श्री पिः परममनोऽभिधानसंभवात् शरीरभूतजीवधर्माणां शरीरिणि परमारमयुपपतेश्च जीवभृतिलिङ्गानां परमात्मनि नानुपपत्तिरिति स्थितम् । अन्न तु शङ्कनमतमेवाचार्यस्य मतम् । तदुपरि पक्षान्तरनुपन्यासान् , आश्मरथ्यौडुबेमि मतयोर्दष्टवाच । उपादानोपादेययोर्मेदाभेदवाद्यश्रयमतं जैन प्रतिलेपादेव प्रतिक्षिप्तम् । तत्रैपदे जैनानां मतं " ये' हि प्रतिदिक्षसमाचयेण। ॐ मन्यन्ते () जीवाजीवासवसंवरनिर्जरयधमो नाम सप्त पदार्थाः । बोधामको जीवः । इद्रिथप्रवृत्तिशत्रवः । शमदमादिरूपा प्रवृत्तिः संक्रः। तप्तशिलारोहणादिनिर्जरः । मन्थोऽष्टविधं कर्म । तत्र घातिकर्म चतुर्विधम् , नावरणीयं दर्शनावरणीयं महनीयमतरायिकमिति । तत्र सम्यम्झना मोक्ष इति विश्र्ययो ज्ञानावरणीयं में । आईतदर्शनाभ्यासान मोक्ष इति ज्ञानं दर्शनाबरणीयम् । बहुषु विमति 1. ते, ग. --


अकमिष्यत एवम्भवादिति । एषस्माबः परमात्मैक्यम् । मयाघ्र सत्रे सन्तिप्रागवस्थायामेव एकम्भाय; पश्चातु मेय इत्येव प्रतीयत ईत राक्षम् -‘अयमात्मा परमानैट्यसंपतये जस्कनष्य किञ्च। अतोऽस्य परमश्चैव नियुक्ष इव परमात्मैक्यमिति इगायोगाद । अतः एथम्भादिव भविष्यत इति विशेषभमर्षसिद्धमिति ।