पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/२८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१७१ श्रीरङ्गराममुंबमुनिविरचितभष्ययुक्तां [अ.४.अ., ॐ धृष्णुया , तं केन कमभिवदेत् , केन ई मन्वीत , तत्केन हैं | विबानीय । येनेदं सर्ग विबानाति, तं केन विजानीयात् । वि तारमरे । केन विजानीयादिति ॥ १४ ॥ इति चतुर्थाध्याये चतुर्थे श्रावणम् ॥ एवं न नेत्य संज्ञास्तीति वाक्यस्य मुक्तौ देहाभिभ्रमत्रतन्त्रमण निकृतिप्रत्रोपपानेन मैलेण्या अज्ञानं परिहृय तादृशसर्वत्रयरूपमोक्षायै भग प्रसादो निदिध्यासनचेति द्वयमेव सधनमित्यवश्यं निदिध्यासनेन भगवत्प्रसाद मुमऋण संपादनीय इयुपसंहरति यावथद्वयेन य येनेदं सर्वं विजानाति ते के विबानीय; विज्ञातारमरे केन विजानीयात् । येन परमासना प्रसन्नेनानु गृहीतः इदं सर्वं विजानाति सबैज्ञो भवति, तं परमात्मानं केन हेतुन विजानी बा । ‘क इत्था वेद यत्र स:’ इति । परमसमप्रसादमन्तरेण परमास दुख बोध (त्यर्थः । विज्ञातारमरे केन विजानीयात् । अत्र विज्ञ/तृशब्देन पकम दित संगकारणाक्षिप्तसर्वज्ञत्वाऽथः परमामेवोच्यते । तादृशं विज्ञातभारं सर्वसु प मॉर्गनं प्रकमोदितध्यानं विना। कैन केवळपक्षद नद्युपयेन विजानीयात् । न केन पीत्यर्थः । उक्तवि व्यासरैः, "परमास्भप्रमादादृते तस्स दुखगमवषरं तं केन गरेिभस्यान्यत्र स्थितं यत् इतरस्वम्, तस्यैकत्र लिहितादियर्षि सुचम् । तत्र केन मिलनेन, ‘दुकाने चक्षुरदेनं करणम् ; मासिं प्रश्वस्य प्राधान्य' मिति ज्ञापितम् । केन। अभिवदेत् सन्धिमह्तप्रशविलंबोधयिशब्दप्रयोगसाधनम्नभूताद्यगिनियमावर तऽभज्ञा न इषं । परमहमथानसखीमभूतपरममविशेषपक्षयी शि नान्यत् तदेति भावः । अतः परममविशेषजनन्तं अवहारं कुर्यात् ; भक्त्या विशेषणमत्र विश्व प्रयोभमपि मुकः कर्म कुर्यादिति न तदुपबध्यैः । तदानी परमामर्षीन्सर्वमभूत्र तसञ्चरस्थिति समनन्तरमेव दर्शयिमयतं नेदं सर्वमिति । एक जीमपरादिविमिश्रार्थयन ५धानां किविदूषेण मुल्यसमानाधिकरणधर्म खोकुल ताइशष्यवहारस्य सः श्वभिरदिनः तीथयः दैतपय विवक्षितान्तमेव निर्ध न मेहमीश्वराद हैर्तिनः । भेदगर्वन्तः, कृतेऽभि भैये तामुद्यम्य मर्थयमाना द्विीताऽपि दैतस्माअर्देशिर इत्यपि सुविधेयम् । येनेदमिप्यत्र येनेति तृतीयथा, ‘ असे ? अरे ई मिग, 'सर्वमर्मा 'ईत इषर्षदतिर्विनामसूतिं प्रति सिधागो अथ इष्यते। ते केन विजानीयादित