पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/२८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१,५.४.] इवारण्यकोपनिषत् १७५ विजानीयादिति पूर्वोक्थस् ; उपासनातिरिञ्चैबड्यशदनाद्युपयान्तरनिषेषप्रं विज्ञातारमरे केन विजानीयादियुनखक्षम् " इति । ततश्च परमरमपnपर ममोपासनयोर्दूयोऽप्यवश्यकचं द्वाभ्यां वभ्यां प्रतिपादितं भवति । अत्र पमारमोपसनःप्रसादसाध्या परमात्मावगतिः किंरूपेति चिन्त आम्--, दीनसमानाकारध्यानवपतिरेव परमामवसादोपसनसध्यश्चेन वाक्य हूयमतिपतेति केचिदूचुः । मुक्तिकालीना देशविशेषवशिष्टत्रमसाक्षात्कारण, परात् परं पुरिशयं पुरुषमीशत ’ इत्युक्तेधरे । नोभयथाऽपि विरोधं पश्यामः। इविशः प्रतिवचनसमाशौ । इदश्च बक्षणं समन्वयाध्याये चतुर्थपादे चिति। उक्रमे पतिजयापुत्र तािदिप्रियसंबन्धित्वलक्षणजीवलिनकीर्तनम् , मध्ये च, विज्ञानघन एवैतेभ्यो भूतेभ्यसमुत्थाय तान्येवानुविनश्यती' ति देहानुबन्धजननमरषदएजीवलित प्रतिपदनान , अन्ते च ‘त्रिज्ञाभारभरे केन विजानीया 'दिति शिर्वरूप जीवलिकीर्तनञ्च हातभकिं प्रकरणं जीवपरमेध। परमसलिलानि तु कथञ्चिने यानीते पूर्वपक्षे पक्ष्यांचार्य-- " वाक्यादथात् " । कृस्नस वाक्यसन्दर्भस्यान्वयः परमात्मन्येवोपपद्यते , नान्यत्र । तथाहि - 'अमृतधस्य तु नाशऽस्ति वित्तेने' ति याज्ञवस्मयेनाभिहिते, येभाहं नभूता स्याम्, किमहं तेन कुम्नमिति असृकौपयगलाथिन्यै मैत्रेयै आमा वा अरे द्रष्टव्यः ’ इति द्रष्टव्यत्वेनोपदिष्टस्यामनः परमात्मत्वमेवाभ्युपगन्त यम्। अस्थायिकार्या विचारातविशेषप्रतिपादनोद्युक्तस्य पुरुषार्थपादे चित्वात् । 1. दनुविधाधि. ई. तादृक्षमुलिदानसाधनभूpg|सनहर्प विहारमपि तदधोनमित्युच्यतें. वहामि बुद्धियोगं में येन मामु यान्ति ते’ इति हि गीयते । एवञ्च, विज्ञातारमरे केन वियनीयदिखस्य विजानीयादिति पूर्वं तेनोपममरूपेण विज्ञानेन विना तेन तं सुतं विजानीयाद्यर्थः । क्षेत्र तमियेवास्या विझतारमतिदभयोगः ये, तमिति पदद्थपरामृष्ट अभिनेषु सर्वदनुपर्छ। शशिनिष्ठ सिटीश श्री परमात्मेति मनर्थः । यद्यपि अत्र परमात्मा परमममवाद दे। विजानीयाविति पूर्वमुक्त, विश्वमित्यादिना विज्ञानभयं औमि न विजानीषा; परमाभप्रदं दिन परनिपातभूतलामभिर्मि दुर्ललीि (घर्थ उध्येतअंधभषिष्टिपरमारमथनवर्तव्यताया अत्र प्रकरणे सिद्धतम तत्र भीषण