पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/२८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ओ..भू.३.J सुंदरण्यकोपनिषत् १७३ इस भनुते , तदितर इतरं विजानाति । यत्र वा अस्य सर्व आत्मैवाभूत्, तदा कैन के जिचेक् , तन कं पश्येत् , तन्केल क्षण] इति द्रष्टव्यम् । एवमुत्ररत्रापि । यत्र वा अस्य सर्वगामैवाभूत् तलेन के जिने – विजानीयात् । यत्र भेदा अस्य जीव संधै वस्तु आमैवभृत् परमारमापृथक्सिद्धमेकमकमेवाभूत् , सद् केन भिनामकेन क णेन के भिजात्मकं विषयं विचेदित्यर्थः । अत्र क इत्यध्याहार्थम् ; ‘तदितर इतरं पश्यती' ति पूर्वमुक्तवान् । कः मित्रमकः खातन्त्रः कर्ता जितेदित्यर्थः । अत्र किंशब्द इतरशब्दश्च सर्वत्र स्वतन्त्रमतिशेषपरः । एवं सर्वत्र द्रष्टव्यथ। अत्र संदेकमस्य जगतः कलभेदेन भिन्नभिन्नमययोः परमात्मपूयसिद्धय पृथक्सीिद्विरूपयोरसंमझ आमैवाभूदित्यस्य एकामकवेन ज्ञातमभूदिति, हैतमिव भवतीत्यस मितमकत्वेन ज्ञातं भवतीति चैवाथ पञ्जय: । तथा च क्यामभेदप्रतीतिः कियदप्यस्तितस्य कर्तृकर्मकरणेषु मित्रमक्षयतीतिरनु बर्तते । यस्यामभेदप्रतीतिर्यदा सर्वथा नास्ति, तदा विरुद्धधर्मगतत्वप्रतीतेः कर्तृकर्मकरणेषु भिन्नलकतया प्रतीतिः सर्वथा नास्तीति पर्यवसितोऽर्थः । शिष्टं सष्ठम् । बदति ताशेन अअमिनियेष मुख्यध्या भेर्यं नेिष्यतया अक्षरति च । यदा इ सबै कि फिलिमहर्षेणैषयस्याश्वारो भुजिकि संपन्नःतदा नभसरस्येब्रियाधीन भात् केनेत्रियेषा ङिविशेष्यभानमनुवीत । ज्वगुणद्वितसमुपविशेभ्यङ्ग9प्रास्याविमण" मिन्द्रियाणां नियतम् । परमात्मनोऽतीन्द्रियत्वात् । मुक्त प्रगति अकर्मणि। पाश स्थरश्च तथा सर्वणिष्ठभीकनेिथ तल मेयज्ञानविशेष्यस्य मर्मविशेष्यता चेतरतमे नास्ति । अतस्तदा। सरसरमिसाथि बस्न रुं न शक्यत इति । अत्रैवमितर तt पश्यतीत्युकार्यनिषेपस्मैप अर्षतया इतर ईतरं ने एसयतीरये ध्यै के के पश्येदिति भर्धन्तरणम् - ब्रियाविसंध विशेष एष ओभरस्य अस्तीति बोधन अॅम् । अत्र द् इतिअ क इयप्रयोगात् , ‘परमात्रमातिरिक्त दर्शन हु वेते । अतो न तन्निषेधः । किंतु इन्द्रियजन्थं रुमविलेपकष ज्ञानं नास्ति ’ इतेि भुवि। दूदयमूख़ाम । इहर इखरं पश्यतीति पूर्वपक्षे इतरेत रणनिर्दे स्मर्तुमेययोरेव लोके अयं वटं आनामीति चरसको प्रणता रणश तदा नविषयत्झल् , नभईला