पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/२८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१७२ अंकीरामनुज्ञनिविरतिभयपुत्र (., अ.४. यत्र हि दृतमिव भवति, तदितर इतरं जिघ्रति, तदितर इतर पश्यति , तदितर इतरें भृणोति , तदितर इतरमभिवदति , तदितर यत्र हि दैतमिच भवति तदितर इतरं पश्यति । -- विजानाति यह यस्मयखांमां हि प्रसिद्धं द्वैतमिव भवति । स्तुनिष्ठता परम स्मनः भगिव भक्तीत्यर्थः । स्कान्त इव भवति यावत् । स्वा अस्यामामाणिकविवोतनार्थ इवशब्दः | तत् तस्य दशयां इतर इतरं पश्यति ।। इतः परमो भिन्नभकः - gभविसद्ध इति यावत् - इतरं.भिनामकं पत्र मनः पूयविसदं विषयं पश्यति । अत्र इतरेणेयध्यायार्यम् । उत्तरत्र , ‘तत् केन कं जिं’ इति दर्शनात् । इतरेण चैतन्त्रेण कणेन जिघ्रतीत्यर्थः । एव मुतत्रापि । अत्र जिघ्रति पश्यति शृणोति मनुते विजानातीतं सर्वज्ञाने त्रियमृत्युपस्क्षणम् । तन मनुत इति मनोवृतिरुळ, विज्ञानातीति बुद्धि धृतिरिति यभट्ट । अभिवदतीत्युक्तो वागिन्द्रियाणः सर्वकर्मेन्द्रियव्यापारोप पृथगिवेति। टीक्ष्य तु दैतपदस्य भर्मपरत्वसाक्षात् पृथकत्वमित्युक्तम् । अत्र अक्ये, वस्र वा अस्येत्यत्र स्थितं अस्येतिपदमपह्यते । तेन दैवमिषस्य भवति । अनियमानमपि फूतमनेन तं भवतीत्यर्षभाः। अत्र इबेयनेनानियमननत्रोत प्रकरः मरिणखीतुन दैतस्य नियमानतत् अविद्यमानं दैतं पृथक्त्वरूपमितेि सिंहपति । गोश्याः दैतपबेतरपदादेर्मुख्यार्थेषबड्या एवमभ्यर्थवर्णनं संभवति -हितैष द्वैतम् । ॐण छ। एकथाभेदनिरास इति वक्ष्यम् । तत्र भेदाभेदयोः सतो रोिधात् । भववेशभेशभयः सिद्व इति तस्यान्यपरमिष्यते । तथाच दैतप्रभवन्तमेदः। जगन्से अनेन विजयलये शिनोर्मेखलमानाधिकरणभ्यवहारस्याप्यभाग घ्यते । नीलघटयोलेंदेऽपि भीमेषऽ इति भुट्यसमाधिभ्रषष्यभरेऽस्ति । तद्भाव इहेति । मुख्यसमानाधिकरणग्धनः प्रभाषलित मेबः हैतम् । बख्तः प्रसूपिणेधरण यान परमामरप्रारि मातम मुखमागाषिरणम्पझारखंभात ताब्याक्षरविषयकभाषाभाषिचमिवेलमेव प्यते । माषप्तिमिममर्थं तपस्तद्वितयं मुषितुमे। झानेनिग्रहार्थमत्रकथनमये। ततरमिति अग्न्याधारस्यापि प्रस्ताः । तघन बस्यां दणायां मतुपेयमानान भेद मनगसुतेतस्या वणायामिन्द्रियार्थानशभविष्यभूतानां मनुमेयमानानां मिथो मिलत् । भागादिगत आनर्विशेषणवितरः मातादिरूपा वनविशेषादितर मेषादिपावू शनषिनेत्यादि ओरोनिक्षेप आले । साक्षात्रनिशेष्यामि इति भजन्तोरुधैः । इश्वर शहरमभिः।