पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/२८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अ..शा.४.] इवारण्यकोपनिषदो १७१ स होवाच याज्ञवल्क्यो न वा अई मे अभीषलं ३ अर दै विज्ञानाय ॥ १३ ॥ वाय एख भागवान् मा माम् अवहत् । मुहूर्ण चकि' मोहयति स्मेत्यर्थः । विज्ञानघनशब्दितस्य ज्ञानैककारसामन मुक्त संज्ञाभावो बिरुद्ध इत्यतो मुझे संभवप्रतिपादकं भवद्धो मोहो मे संवृत इति भावः । अत्र ‘ने प्रेत्य संज्ञाऽस्तीति वाक्यस्य विज्ञानधननोक्तिविरोधे आमदनीयेऽपि, मंत्रेभ्यो गुरु वेण स्वस्थ वाषया“झतिरूपमोह एव वषनिकवृत्या आपादित इति द्रष्ट यम् । यद्यपि संज्ञाशब्दो देहानैषयमन्ति ? इति न विरोधः - तथाऽपि अभिप्रायानभिज्ञानात् मुशती वैज्ञेय एवमुक्तसतीति इष्टयम् । स च यज्ञान्वयो न बली अरेऽहं मोही ब्रवीम्यलं च । अर इदं विज्ञानाय । स इर्थ पृष्ठो याज्ञवल्क्यः आह । किमिति । अरे ! मैकेयि ! ‘न प्रेत्य संज्ञाऽस्ती' ति नाहं मोहं मोहकं वचो ब्रवीमि । इदं विज्ञानघनशब्दितं हतं प्रेयाषि विज्ञानालमेव ज्ञातुं पर्याप्तमेवेयर्थः। ततश्च मुक्तौ सर्वज्ञ या सर्वं पदमन एध सतो विज्ञानघन मया पूर्वनिर्दिष्टः संज्ञाऽभावी नाम देहा जैवैयविषयकमाभ्यभावात्मेति भावः ॥ १३ ॥ एवं न प्रेस्य संज्ञाऽती "ति स्वमादयस मुक्तौ देहल्सअमनितिपरत्वेन विज्ञानघनत्याविरोधमुक्त्वा स्वनिष्ठताश्रमनिवृत्तिप्रतिपाङ्कतवेनापि तवक्रोिधमुपपादयति 1. " मुहे वहति” इति. क. अलं । इयादिविशॉनधनयं धुकम्। विधानं तन्मुखस्य । संहाने तु गोहगडी तह गोतीति नर्स्थ संहश्तीपुतम् | आ! को विरोध इति भावः । वन8aभ्रमेति । तथा च संहा नाम मित्रयोरेकररूप भ्रमः । स च वेदमभमय परतन्त्रे खतश्रताश्रमोपनि भासेः भद्रा सं । नम प्रकृते संकुचितवनम् , परमात्प्रहेण प्रारमात्रनगम; विनं विवीधरमितं भाष्यम् ।