पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/२८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१७५ भीमशममुशनेवितिमाष्युज (.१ .. स होवाच मैत्रेयौ मा भगवानसुषुव । श्रेय संज्ञऽस्ती' ति स्यैव प्रेक्षणः 'विज्ञानघन एवैतेश्रो भूतेभ्यस्समुत्थाये' ति जीववसंसारित्वाऽऽवे वनं साक्षादेवभ्तुः किमिति, विज्ञानघन: जीवशरीक इति व्याख्याय जीवदारकं तस्य तदित्युच्यत इति वाच्यम् 'निरनिष्टो निखद्यः’ इत्यादिश्रुतिप्रतिपन्ननिखिळ हेयमत्यनीकस्त्रस्य परमात्मनः संमारिवासंभवात् । अत्र एव मोक्षधमें बनकयाज्ञ बर्दयसंवादे यज्ञश्येनैव, अपश्च राजन् स परस्तथान्यः पञ्चविंशकः तथचदनुपश्यन्ति एक एवेति साधवः इति शरीशरीरिणे; जीवेश्वरयोर्भदे सत्यपि शरीरान्तःखितस्य शरीरिण एकमांव् + अयमेकः पुरु:’ इति सशरीरे जीवे व्यवहार्वत् मामनो जीव म्नखस्थितिनिबन्धनाः प्रकर्षेक्ष्यविषयाः जीवेश्वराभेदव्यवहारा इत्युक्तम् । ततश्च तेनैव याज्ञवलयेनापि जीवस्य परमस्मशरीरतया तद्वाचिना विज्ञानघनशब्देन परममनोऽभिधानं तद्धर्म तदतिविनशादिना धर्मतत्वकथनश्च न विरुद्धम्; उप पत्रतश्चेति द्रष्टव्यम् न चरीत्या निर्बिकरे क्षमॉमधुयधिविनाशयोः सद्वारकविशेषणत्वे आयके सति तावन्मात्रमेव कथनीयं स्यात् । न त्वधिकम् । एवं सति विज्ञान धनचन परमभनि समादेध संभवात् विनघनशब्दस्य जीवनचित्वमाश्रित्य विज्ञानघनशब्देन जीवलीरससमारमभिधानाश्रयणक्लेशः" अवस्थितेरिति काच कृतनः” इति सूत्रभाष्ये कुलेऽनुभूयत इति वाच्यम् - श्मामनः स्वरूपेणोरथान विनाशसंभवात् , जीवनपे गेस्थानविनशयोर्वक्तवद्भवेन जीवयाचिपदस्य कदाचिद् अखणे जीवद्वाकवोक्तययोगेन तचिषदावश्यकंवत् , अन्यस्य चांमधात् विशनघनशब्दस्य जीवाचित्वसंभवाच, ‘विज्ञानघनशब्देन जीवशरीरकपरः लोऽभिधीयत इति भाष्योकेर्विरोधभावप् , उपपन्नतरस्वति द्रष्टव्यम् | १३ स होवाच मैध्यनैव भा भगवनस्पृहल् , न श्रेय संज्ञास्तीति एवं याज्ञवलयेनपदिष्टा मैत्रेय्युवाच । किमिति । न प्रेत्य संज्ञास्तपसि सम्भाश्रमेय उस्थानविनाशदतमीभित्रधमेव, न ह विगामयान्तरमिनि