पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/२७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अ.४.४.] इवारण्यकोपनिक १६९ अनन्तमपारं विज्ञानघन एवैतेभ्यो भूतेभ्यः समुत्थाय तोन्यगनुविनश्यति; न प्रेत्य संज्ञऽस्तीत्यरे अबीसीति होवाच याज्ञवल्क्ष्यः ॥ १२ ॥ अनन्तमपारम् अनन्तं स्वरूपेणापरिच्छेबम् अपारं गुणतप्यपरिच्छेषं अत्र विज्ञानघन एवं स जीन एव सन् , - जीवशरीरक एवं सनिति यावत् --’ अनेन जीवेनॉरमनोऽनुप्रविश्ये ' ति श्रुतेः जीवशरीरकतया भूतेष्वनु अविश्य, एतेभ्यो भूतेम्यसमुत्थाय तान्येवानुविनश्यति । भूतेषु श्रीरादि रुपेणोत्पद्यमानेषु तेभ्य एव भूतेभ्यो हेतुभ्यः स्वयमुश्मानः तेषु नश्य तानि भूतानि अनु पश्चात् स्वयं विनश्यतीत्यर्थः । देहोपतिविनाशानुविधायुविना भवान् भवतीति यावत् । विनाशो नम , अत्यन्तज्ञानसंकोचः । “ विनश्यति न श्यतीत्यर्थः ” इति, “ स्याप्यसंथयो ए रिति सूत्रे भगवता भाष्यकृतोक्तम् । अतिनम बिकसभादुर्भावः । इमादुपतिविनाशौ विज्ञानमयशब्दिते जीवशरीरके महतमित्युक्ते परमात्मनि जीआर संभवत इति द्रष्टव्यम् । न प्रेत्य संज्ञऽस्तीति । प्रेत्य चरमदेहेवियोगं प्राप्य, 'येथे प्रेते विचि लिसा मनुष्ये’ इति प्रयोगात् । तदा मोक्षदशायां स्वाभाविकपरिच्छिशनस्य संकोचाभावेन में संज्ञाऽद्धि । समित्येकीकारे । माषातज्ञनर्थः । तथा भूतसंघातेनैकीकृत्य ज्ञानं संसशब्दार्थः । सा नास्तीत्यर्थ इति द्रष्टव्यम् । ततश्च पूर्वोकभगवदुपासनेन ज्ञानसंकोचहेतुभूतकर्मणो विनाशे निशापरिच्छिनज्ञानवतो जी स्वस्वरूपयाथाभ्यज्ञानेन संज्ञशब्दितदेहाश्मश्रमादिनिवृथा पूवोंकतानु निधनपयुक्लयरिविनाशदिमीक्षदशायां नास्तीति सर्वसंसारचक्रभ्रमणनिवृत्यर्थ - गरमोथासनमेव कर्यमिति याज्ञवल्क्ष्यो मैत्रेण्या उपदिदेशेत्यर्थः । अत्र अरे अ मीयुकिः खोतिप्रामाण्यदाद्यैर् । न च, ‘ महद्तमनन्तमपार'मिति निर्दिष्ट तान्येषानुधिनाथतीने धिभिवृद्धिक - ऐबिभपहनप्रसारमाधाविरोधृतरा अथावसंयोगविनाशस्य वेङ्कयिोगऽदिभ्यो न मे संशस्तीति पुनस् अनमनुधम्। यि देवियोगधन्तई इनसामान्यस्यैवाभयात् यंत मोहमदनमस्या भाषथनमनुपपभ्रम् । अतः प्रेयेति मोहाभ -हनन्तरझणझूठे पुनर्मानमार्तानार्तेन पर्षषयेि प्रायणं विवक्षितमिरम बरसेति । प्रेयेतेि स्पषः पतगंतवातुलानयन बभनवक्तृता । सैव न प्रपद्यनन्तरं भवतीर्थः 2X