पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/२७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६८ भीरतरमनुझनिविरचितभष्ययुक्ता [ अ.५.,४, गण पथुरेकायनमेवें सर्वेषामभनां पादाघेछापममेवं सर्वेषां वेन बागेकायनम् ॥ ११ ॥ स यथा सैन्धवाविण्य उदके प्रास्त उदकमेवानुविलीयेत; न हास्य प्रणयैव स्याव} यतो यतस्याददीत लमषमेष-एवं या इदं महद्भूत विशेषविशिष्टं मन एव हृदयमियुच्यते । अमनार् अध्यागमनानमित्यर्थः ।। शिष्टस्य स्पष्टोऽर्थः । ततधैकैकेन्द्रियवृत्तिविशेषा अनन्ताः। ततश्चमसाक्षात्कार धिंना एते श्रुतिविशेष निरोढव्या इत्यभिप्रायः । ततश्च, स यथा दुन्दुभेर्दैन्य मनस्ये 'त्यनेनोक्तं बलोपासनोपयोगिकरणममनियमनं विवृतं भवति ॥ ११ ॥ अथ सर्वावक्षास्वपि जीनस्क्रूपय रसभस्मनिष्ठतयस्त्रतथाभवशांपनाय जीववाक्शिब्देन परमात्मानं निर्दिशन् अमृतोपायमद्युतिप्रोत्साहनाय भूतसंघासित शरीरबममणानुविधायिनः संसतो जीवस्यापरिच्छिन्नज्ञानैकाकश्तामुष्मादयति। एवमुपपादिते हि, 'स्वयमपरिच्छिन्नझननन्दकार एव सन् अयं जीवः पञ्चभूतमय शरीरनुविधानेन जन्ममरणदिबने स्वकर्मतिरोहितस्वरूपः परिभ्रमति । तच्च कर्म ईश्वसंक्रम (पं सर्ववेधपसत्रेण स्वेन स्वातन्त्र्येण निमचयितुमशक्यम् । अतः तादृशकर्मबन्धविमोचनपूर्वकस्वभवाविर्भावरुपमोक्षप्राप्तये परमामोपासनमेव कर्त. व्यमिति मतीयेतेति । स यथा सैन्धवखिज्यः - विनश्यति । सः लग सघनतया प्रसिद्धः सैन्धत्रखिल्यः लवणाखण्डः । खिल एव खिचयः । स्वार्थे गत् । यथा सैन्यशकतो; उदके प्रस्तः प्रक्षिप्तः उदकम् अनु अनुसृत्य प्रक्रिया विलीयक्ष एव। अस्य विलीनस्य स्त्रणस्य उदाहृणाय उबकत् पृथक्कृत्य प्रीतुं यथा नैव स्यात् कोपि न शक्तस्यात् । तमोदकं यथा । – पतयः यस्मात् यस्मात् प्रदेशात् मध्यतः पार्श्वतो व आददीत गृणन् , ततः ततोयं लवणमेवं लवणरसमयमेव भवति - एवं वै एवमेव = उकञ्पणखस्य दृष्टन्तवदेव मइव भूतं सर्वचेतनाचेतनेभ्यः उत्कृष्टम् , – तदेवोपपादयति । 1. जन्मेति न छ, कोशे । संभागने माक्यमेदाधोगात् स यथा सैश्श्वभविस्य इचत्र, स खातो बघेलनं गतः