पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/२७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

,५.४] वारणकोपनिषत् १६५ स्थानानि व्याख्यानान्यथैवैतानि सर्वाणि निमसितानि ॥ १० ॥ स यथा सर्वासामषाँ समृद्ध एकायन-वें सर्वं सशन वगेकाय नमेंखें सर्वेषां रसानां जिीकापनमेवं सर्वेषां गन्धानां नासिकायनमेवें सवों रूपाणां चक्षुरेकायनमेवें सर्वेष शब्दान भलभक्षयनमेवं सर्वेषां सङ्कल्पानां मन एफपनमेवें सर्वासां विद्यान इयमेकायनमेवं सर्वेषां कर्मणाँ हातावेकायनमेवें सर्वेषामानन्दानद्युपस्थ एकायनमेषं सर्वेषां विस 1, सबंगि. इति न.श. मान दीनि, अनुव्याख्यानानि भाष्यव्याख्यानानि, व्याख्यानानि भाष्यरूपाणि । ऋग्वेद इत्यादि यद्यदस्ति, पतानि सर्वाणि भगवतोऽस्यैव निःश्वसितानि। अयलेन तदुद्गतानीत्यर्थः । यद्यपि सूत्रस्मृतिपुराणादयो व्यासापुद्गा इति पुसणेषु प्रसिद्धिः -- तथापि तेषां भगवदंशत्वात् भगवन्निश्वसितस्योक्तिीपपवत इति द्रष्ट अम् । अत यधर्मि वाचकशब्दसूध्मािनमुक्लम्-तथापि षष्ठे मैत्रेयीप्ताक्षणे (] 'इट् हुतमाशितं पायित मियादिना भोग्यभोगस्थानमभोक्तूबर्गलभाच्यसवेतनात् अनुक्रयन्ते प्रायात् अत्रापि बल्या दृष्टिलेति द्रष्टव्यभ । अनेन पूर्व सामान्यतो निविष्टं जगत्कारणवं विवृतं भवति । १० ॥ एवं प्रधमोक्तं जगकांश्णवं विशयित्वा तदनन्तरं सामान्येन, ‘स यथ॥ दुद्भेदैभ्यमानस्ये ' स्यादिनोक्तं परोपासनेपकरणभूतकरणानामनियमनं विशदयति स यथा। सशंसा मषी समुद्र - बागेकायन। समुद्रस्य सर्वासामपामेकय मयं नाम तदुष्कतृवम् '; एवं त्रयः सर्वस्पर्शानामेकथमयं नाम तदुपादातु क्षम् । ततश्चायमर्थाः -- : यथा समुद्रो भूयसीसो बहुधा विशतीगृहाति, ताभिः अदाचिदपि न पूर्यते च- एवं त्वगिन्द्रियमसंस्यकन् बहुधा प्रभुषतः सी विशेषन् गृहाति, तै: कदाचिदपि न तृष्यति च। diञ्च वगिन्द्रियस्य स्मार्शः विशयकल्यापार अनन्त इत्यर्थः । एवमुत्रापि द्वयर् । बषर् अन्सा ]. उपादातुममेय. क. पदैरपि भवान्तर्गत गरितावितिपादकमाणनामे प्रधर्ष इस । भगवंसत्यार्षती। अयं आरेभे शर्बनेि अझोषानमि मितमसषेवेपि ध्येयम्।