पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/२७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६६ [भा., स यथा शक्रस्य ध्मायम।नत्यं म यहाञ्छब्दाज्ञ्या प्रदेशाय; शकस्य तु ग्रहणेन शङ्कमानस्य वा शब्दो गृहीतः ॥८॥ स यथा वीणायै शङ्कमानायै न शशष्ठस्याध्ॐया ग्रहणाय, वीणायै तु आहणेन वीणावादस्य वा शब्झो गृहीतः ॥ ९ ॥ स यथाऽत्रैधाग्नेरम्याडितात् पृथग् धूमा विनिधरन्त्येवं या अरेऽस्य महतो भूतस्य निमितपेतग्रहग्वेदो यजुर्वेदः सामवेद ऽथर्वाङ्गिरस इतिहासः पुराणं विद्या उपनिषदः श्लोकाः खत्राण्यनुव्या 1. ण्मस्य. शं. म, स यथा शट्ट - गृहीतः । शङ्मनस्येति मन्वाविवत् कर्तुर स्युः। अत्र मतुरित्यर्थः । शिष्टं स्पष्टम् ॥ ८ ॥ स यथा वीणायै वाद्यमानायै - गृहीतः । अत्र वीणायै इति स्तुयी वध्यर्थं । छान्दसो विभक्तिर्ययः । सर्वं पूर्ववद् ॥ ९ ॥ पूर्व ममाभनः सामभ्येरोक्कं सर्वकारणवं प्रपञ्चयति स यथाॐधाग्नेः अभ्यादित पृथग् धूमा बिनिश्चरन्ति एवं –निःश्वसितानि । एघशब्दः अकारश्नः इन्धनची । 'आईंधविशिखाभिग्रहणं ब्रह्मण एव चिदचिद्विशिष्टम् सर्वविशिष्टस्य चोगदनवनिमिचालयोझेपनार्थम् । ‘अग्निर्हि धूम्रोतािवैौण्येन निभितम्; इधनविशिष्टत्वेन तूदानं भवतीति ब्रष्टव्यम् । अभ्याहितव आआ नवीअनादिना प्रवर्तितादित्यर्थः । पृथविधा घुमा विनिश्चरन्ति निर्गच्छन्तीत्यर्थः। स ययां स दृष्टतो यथा, एवं वै एवमेव अरे यि ! अस्य पूर्वोक्तख जगईभिमानिभिोपानभूतस्य महतो भूतस्य प्रसासनः निश्वसिती निश्वास अनायासेनैव तस्मादुद्धतम् । किं तत् ? एतत् । वक्ष्यमाणमित्यर्थः । तदेवाह यहग्वेदो यजुर्वेदः - इति सः रामायणादिः, सुरापं बिष्णुपुराणावि, विद्या चतुष्षष्टिविषाः, उपनिषदः प्रसिद्धाः, श्लोकाः स्सूतिरुपाःस्लाणि जपून 1. आमभिनवं स ग 2, अषिर्हि धूमेन निर्मितम् । इधनं पावनं. ख, ग, रासायणविलति । रामपणच आपस की क्वचिदितिऽवस व वृत्त इति श्रुतौ 'प्रेमियोसोम ग एउर्भसि । श। ३ विश्व