पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/२६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५२ औन्नराश्युद्यनिविरचितभाषया [अ]ा३ . निष्कलं निक्रियं शान्तं निरवधं निर्द्वनम्, ‘परास्य शक्तिर्विविधैव श्रयते स्वाभाविकी ज्ञानबलक्रिया चे' ति जक्षण उभयलिनवम् । सयंते च, यो ममज्जमनादिश्च वेत्ति लोकमहेश्वर मित्यादिभिः । अत एव बोपमा स्वीकादिक् । यत एवं तरसानशितस्यापि तदोषास्पृष्टत्च, अत ए, "आकाशमेकं हि यथा घटादिषु पृथग्भवेत् । । तथात्मैकोऽप्यनेकस्थो जलाधारेबिवांशुमथ् । एक एव हि भूतात्मा भूतेभूते व्यवस्थितः । एकधा बहुध। चै। मते जलबन्ददत् ॥ " इति आगतसूर्यमतिविभ्वादिवदिति इष्टतो युज्यते । ‘अम्बुवदहणतुं न तथास्त्वम् । तुशब्दोषं द्योतयति । अभ्युदिति सप्तम्यन्ताद्वतिः । परभमिनो न तथाचम् = सर्वप्रतिबिम्बादिसाम्यं न संभवतीत्यर्थः । कुतः ? अबुदप्रहणात् । अम्बुनि यथा प्रतिबिम्बो गृधते, न तथा हि परमया गृह्यते । तत्र हि अज क्यमेव प्रतिविषं जयमिव गृशते । अतः तत्र तद्नदोषसंस्पर्शा युज्यते । प्रकृते न विकारान्तर्वर्तिनि प्रसणि तद्तदोषसंपर्शा न युज्यते वक्तुम् । “ वृद्धिस भक्षमतभवदुभयशमन्नयादेवं दर्शनाच्च विकारान्तर्भावयुक्षविकारगतधूबिहा सादिभाववक्षणो यो दोषःस नपतति । तद्गततया प्रतीयमानस्यापि तद्गतदोषस्पृष्ट त्वांशे आकशर्वरूपदृष्टन्तद्यसामञ्जस्यसंभवात् । सिंह इव माणवक इत्यादौ विवक्षितकायश एवं दृष्टान्तदर्शनाच न सर्वथा साभ्यं दृष्टान्तदष्टन्तिकयो- पेक्षितमिति भावः । गरु, 'दो बाघ जर्णो रूपे ' इति प्रकृतस्य मूर्तामूर्तासक्रपञ्चस्स, ‘यक्ष माहारजनं वासः’ इत्यादिनपक्षिसरस्साऽऽकारविशेम , 'अथात आदेशो नेति नेती ति प्रतिषेधात् निर्विशेषमेव ब्रम्। अतो नोमयस्विमिति । तन्नाइ “प्रह कृतघत्वं हि प्रतिषेधति ततो ब्रवीति च भूयः | पतै: ‘हे वाघ बनणो रूपे इत्यादिना प्रतिपादितैः हयैसगो यदेतत्वम्=रिच्छिन्नलक्षणो यः प्रकार, तर इलिशब्देन पश्य 'नेति नेती ? ति निषेधति, न तु स्वरूपेण असंबन्भि