पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/२६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अ,४.३] १५१ पासः सायकामः सायसंकश्य' इति श्रुत्य सर्वत्र हि विद्यमानं परं जप्त हेयप्रत्यनी कवकल्याणैकतानत्वरूयोभयलिङ्गयुक्तमेव भवति । अतो न भोक्तृत्वप्रसङ्गः ।

  • मेददिति चेन्न प्रत्येकमतद्वचना ”। यथा जीवस्याइतपष्मवादिगुणाष्टकयुक्त

स्यापि मनुष्यादि देहयोगरुपावस्थाभेदा लकूवर, एवं परमात्मनोऽपि 'किं न स्यादिति चेन्न -- अन्तर्यामित्राङ्गणे, “स त आमाऽतर्याम्यमृतः ' इति 'प्रति पर्यायमातद्वचनात् = अन्तर्यामिणो निदषषवचनात् । जीवस्य तु पराभिध्यानात् स्वरूपं तिरोहिनमिति भावः । अन्तर्यामिणः परस्य ब्रसमो नियाविर्भतमुणाष्टकच क्षणं पृथकवं ' श्रयते । अतो न जीवसाम्यस् । “ अपि चैवमेके । अपि ब एकं शाखिनः, 'तयोग्यः पिप्पलं स्त्रद्वयनक्षत्रान्यो अभिचाकशीती ' ति जीवपर्यो भकृत्वभोक्तृवलक्षणं वैषधपमधीयते । “ अरूपवदेव हि तनधानात् । सर्घशरीर्यपि जन अपधदेव अशरीरितुल्यमेव । ‘आकाशो इवै नामरूपयो न्निवहिता ते अवतरे ' ति मामरूपकार्यास्पृष्टवे सति नामरूपनिवद्वस्य प्रति पादनेन मनुष्यादिनामरूपसंबन्भऋकार्यस्य तन्नप्रसक्तेः । अतः सर्वत्र विद्यमान मपि अत्र उभयलिङ्गमेव । ननु बक्षणः कल्याणगुणा न सन्ति । ’अथात आदेश नेति नेती' ति प्रतिषेधादिति चेत् – तत्राह "प्रकाशवचावैयर्थात् ”। य, ‘सस्यं ज्ञाने मतं मते ? ति श्रुयवैयर्थाय ज्ञानसंदिरूपवमभ्युपगम्यते, एवम् ‘सत्यकामस्सत्य संकर्स ’ इत्यादिश्रुत्यवैयर्याय कल्याणगुणगणोऽप्यभ्युपगन्तव्यः । ननु ‘सस्यं ज्ञान 'मिति ज्ञानस्वरूपवप्रतिपदनादेव ज्ञानस्य गुणाश्रयन्वसंभवादण निषिताः इति चेत – तत्राह ** आह च तन्मात्रम् " । ‘सत्यं ज्ञान / मिति श्रुतिः प्रेक्षणो ज्ञानरूपतामात्रं प्रतिपादयति । न सर्वज्ञत्वादिगुणाश्रयतां प्रतिषेधति। तेओ अस्य सूर्यस्य प्रभारूपतेजोन्नरश्रयचयत् ज्ञानरूपस्यापि ब्रह्मणः सर्वस्याश्रयव मुपपद्यते । “ दर्शयति चाथो अपि स्मर्यते “। दर्शयति च वेदान्तगणः , N 1, 'ग्रस्य भूयिषी शरीरमित्यादि शरीरसंबन्धित्लाषस्थामेव' इत्यविहे क. ओशे 2. प्रतिषघीयमित्यारभ्य भाग इस्यन्तं ख. कोशोतं चेन्नेत्यत्र हेतुसमवद् ग्रहीतम् अन्यत्र कथं पाः । 3. समी. श. ग. पाठः । वसूतधमिी क. ओशे।