पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/२६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५० ( और रामानुष्टुनिविरचितभाष्ययुक्त [अ,४.जा.३ . बध असणो रूपे ' इति ब्रह्मणो मनान्तरप्रभमूर्तामूर्तामकVद्वयधत्वप्रतिपादक स्रस्ययमष्पप्रसङ्गसाम्यत् । न चोपासनार्थं तदुपदेशसाफल्यमिति वाच्यम् जलस्त्रपेऽपि तथात्वमसङ्गात् । अतः ' नेतिनेती 'त्यनेन इथेनैव निषिध्यते । () इदं वाक्यमुभयलिङ्गपादे, “ प्रकृौताक्षत्र" मिति सूत्रे चिन्तितम् । तत्र हि - संसारिजीवस्येव बझणोपि मनुष्मादिदेहान्तरवस्थिया तरमयुक्तसुखदुःख भोक्तुमपि प्रसजेत् । यद्यपि परमात्मनो देहान्तरवसितप्रयुक्तभक्तूबभाशय परितो दशम गृहान्तर्वार्तवे देवदयज्ञदस्योरविशिष्टेऽपि तत्राभिनतदभिमानिनो देवधनस्येव यज्ञदतःस तसिदुःखादीनवत् , देहान्तर्वति जीवयोरविशिष्टेऽपि, तथो म्यः पिपलं स्वाद्वत्यनभन्यो अभिचाकशीती ' ति श्रुत्यनुसारेण, देहाभिमानि जीवत् न परस्य भक्तूवमिति, ‘ संभोगप्राप्तिरिति चेन्न वैशेष्या ण दिति सूत्रे स्थितम् । तथा स्मृतिपादेऽपि-- सर्वस्यापि परमामशरीरतया शरीरं प्रति स्वामि त्वमपि पमानोऽतीति मनुष्यादिशरीरस्वामिनः तदन्तर्वर्तिनः पमारमनो भोलुल भवर्जनीयमिति जीवेश्वरस्वभावाविभाग इति पूर्वपक्षी प्रqय - शरीरस्वामिस्वेऽपि तदन्तर्वर्तिवेऽपि नित्याविर्भूतापहतपाप्मवादिगुणक परमासनो ने भोक्तूब प्रसः । यथा लोके राजशासननुशतिंन तदतित्रनिश्च राजानुग्रहनिमहलव- दुःखयोगेऽपि न राज्ञि तप्रसक्तिःएवं न परमारमनि शसके' भक्तवप्रस किरिति, " भोक्तृपतेरत्रिभागश्चेत् स्यालोकनत् " इत्यधिकरणे धितम् तथाऽष शासकसापे राज्ञः स्वेच्छयऽपि पूयशोणिसादिकर्दमिते कारागृहे सतो दुःखसंबन्धापरिहृत सानोऽपि स्वेच्छय हेयेषु मनुष्यादिशरीरेषु बसनो दुःखसंबन्धोऽपरिहार्यः। लणादिशरीरस्वामिनाच आक्षणदिशब्दवाच्यवाः वंश्यम्भावेन, ब्राझणो यजेते' त्यादिविधाकरस्यवश्यम्भावेन कर्मवदयदे रप्यवश्यम्भावादिति पूर्वपले प्राप्ते । " में सनतोपि परस्योभयलिनं सर्वत्र हेि ” । मनुष्यादिदेहस्थानप्रयुक्तं मोह्वं परत्र न संभवति। ‘अपहतपाप्मा विजरो बिभृथुर्विशोको विजिमिसऽपि 1, और द. ,