पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/२५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अ.५.३.] इदारण्यकोपनिषत् १४९ अथात आदेशो नेति नेति । न तस्मादिति नेत्यन्यत् परमस्ति । अथ नामधेयं सत्यस्य सत्यमितेि । प्राणा वै सत्यम्; तेषामेष सत्यम् ॥ ६ ॥ इति चतुर्थाध्याये तृतीयं बालणम् । 'श्री बाब असणो रूपे ' इति नाम्नमकरूपमवे ब्रह्मणः कथिते तत्र युक्तेयतालक्षणपरिच्छेदरूपपसरवत्वं प्रतं प्रतिषेझुमुपक्रमते अथात आदेशे नेति नेति । आदेशः उपदेश इत्यर्थः । क्रियत इति शेषः । 'अथशब्दो वाक्यान्तरोपन्यासार्थः । अतः पूर्वं ब्रफणो मूर्तामूर्तशरीरस्वेनोकत्वात् तप्रयुक्ते पतनिवारणायाथमुपदेशः क्रियत इत्यर्थः । इतिशब्द इयतलक्षणप्रकारवचनः । नेति नेति = नैनं नैवमित्यर्थः । मुनर्नामकरूपद्वथवत्नमय्यताक्षणमकार युक्तो (क्त?) नेत्यर्थः । इयतायाः नेति नेतीति योष्मा धारयन्ति यन्ताभावद्भ तनौं। नेति नेतीतीयगनिषेध एव ; न पूर्वोक्तप्रकारनिषेध इत्यभिप्रायेणाह - न तसादिति नेत्यन्यत्परमस्ति । इति नेति इयत्तारहितं यद्रन्न प्रतिपादितम्, तस्मादेतस्मादन्यद् वस्तु परं ने बस्ति। बरुणोऽय स्वरूपतो गुणतश्च परम् उद्यु नास्तीत्यर्थः । ने स्वन्यमनस्सल निषेधः, तथा हि सति अन्यत्र परमिति पद यान्यतरवैय७ष रिति द्रष्टव्यम् । तदुपपादयति अथ नामधेयं सत्यस्य सत्यं प्राणा वै सत्यं तेषामेष सत्यम् । प्रकृतिवत् स्वरूपविकाररहितय सय शब्दवाच्येभ्यः प्राणशब्दनिर्दिष्टेभ्यश्चेतनेभ्योऽपि कदाचिदपि ज्ञानादिसंफोबा भाषा परमास्म सत्यं निर्विशतमित्यतः तस्य सत्यस्य सत्यमिति नामधेयं भवति । अतः चेतनाचेतनाभ्यां परः स एवेति ने ततोऽन्यः परे इत्यर्थः । । ननु ‘ड़े बव अफगो रूपे ' इति पूर्वमुपदिष्टस्य मूर्तामूर्तानकपण, 'तस्य हैतस्य पुरुषस्य रूपं यथा माहाजनं यास ' इति सन्दर्येणोपदिष्टल या रुपस्य, 'अथा आदेशो नेति नेती' त्यनेन निषेधः किं न स्मादिति चेत् -- तैयासति पिणोऽपि ब्रवणः प्रतिषेधः प्राप्नोति । ननु तपासति मानान्तरमाह मनस्वरूपप्रतिपादकशखाप्रमण्यप्रसङ्गात् तन्निषेधो नोपपद्यत इति चेत् – ‘वे 1. बाल्य अवयन्तारेपन्थी ।