पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/२५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४८ भोरङ्गरामनुजमुनिविरचितमाययुध - [अ..A.. तस्य हैतस्य पुरुषस्य रूपं यथा माहारजनं वासी यथा पाण्ड्राविर्भ यथेन्द्रगोपो यथान्पर्युर्यथा पुण्डरीकं यथा सकृदियुतम् । सकृद्विवृतेव ह अस्य श्रीर्भवति य एवं वेद । नाचेतनप्रस्वस्य 'हे वाव त्रसमो रूपे' इत्यादिना अवशरीरवमतिपदनादिति। श्येयम् ॥ ५ ॥ अध न केवलं ब्रह्मणो मूर्तामूर्तस्यचेतनाचेतनशरीरकत्वम्, किन्तु दिव्य तेजोविशजमनदिल्यविदोऽप्यस्तीत्याह तस्य हैतस्य पुरुषस्य रूपं - सञ् द्विखुसर् । यथा आहारजनं वासः (कौसुम्भवत्रमिघ) 'महारजनं = हस्रि'। तद्रनिभं , यथा पाण्डुाविकं पाण्डवर्णः कथळ १२, यथेन्द्रगोपः शक्रपंक्रमिरिख, यथाऽभ्यचैिः अनेज्यलेव, यथा पुण्डरीकम् अभोजमिवे त्यर्थः । यथा सकृद्विवृत्तम् । चिद्युक्तमिति श्रुतेनिंष्ठ। विद्योतनमिति यत् । सकृत् युगपत् प्रवृता विद्युदिवेयर्थः । एवंरूपं रूपं तस्यैतस्य भूतभूतंचिदपि स्छरीरस्य सदसवेनोपायस्य ब्रह्मणः हैं 'आदित्यवर्णं तमसः परस्तात्', विद्युतः पुरुषत् ', हिमथः पुरुषः ’ इत्यादिश्रुयतप्रसिद्धं भवतीति पूर्वेणवयः ।। सकृघुित्तेघ--वेद । सांडूतव युगपप्रह्लविद्युदिवास्य श्रीः प्रज्ञ शमाना (प्रकशमनता? ) भवति । यः एवं पूर्वोक्तरीत्य वेद उआस्त इत्यर्थः।। 1. अयं ग. पाठः । 2. हारि तद्रजतं वासः. द. कुष्ठतेि तु क. पा४ः।। अनेन बहान पश्चभूतमप्रशशभगवदिभ्यम विप्रलमविशिई अझ कमेण वर्णयता सर्वेषां विप्रख्यं ब्रन्नशरीरत्वं (उपाखाविध्यदः दर्शितमिति ध्येयम् । नन्वत्र झगे दर्धित भोपासनस्य डि फउम्? यत्तु, ‘सकृद्वेद्युक्तेव इव अस्य श्रीर्मषति, ग एवं वेदे' ति, तदा अनन्तशवेदनकलतया मये उकनिति न पूर्योपासनफउमिति । उच्यते । उपासनस्याकथनाद तस्थितरि पनि यस्तु । यद्वा, 'सत्यस्य सथ' मिखजातशत्रुनिईनामार्षनिरूपणस्पक्षस्य तदुपसनान्तर्भाव इति तर्हि स्वंमदमजातशत्रुव स्वधेत बंह्-आस्तु अम; तत्र प्राह्णे अन्ते इतिशब्दाभावात पायसमाप्तेजनषण्म । इहमि नेति चेत् । अथाह - इशिष्यः । यद्वा तत्र ब्राह्मणे, 'तस्योपनिषत् सस्यस्य सनि. 'इति इतिरेष तक समाप्तिद्योतकः । धूलिख स्थं तदुपरे‘प्राणा वै सस्यम; तेषामेष सायम्’ इति तद्घाख्यां विधाय तर नेताश्तहर्षादिति । एष सर्वमिदं तदुपसन्तर्गतमेवेति । शस्यते व स्फुधुिवेशदिना सर्वथषद मुजफमेनमुपासनाफउमिति ।