पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/२५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अ,४.२•J इदाभयकोपनिषत् १४७ तथैतस्य मूर्तस्यैतस्य भस्यैश्यैतस्य खितस्यैतस्य सत एष रस यचक्षुः । सतो हेष रसः ॥ ४ ॥ अथासूत्रे प्रणश्च यश्चाधमन्तरात्मनश; एतदमृतमेतद्यदेतत्स्यन् तस्यैतस्यामूर्तस्यैतस्याभूतस्यैतस्य यत्र एतस्य त्यस्मैप रसो योऽयं दक्षिणेऽक्षन् पुरुषः । त्यस्य दोष रसः ॥ ५ ॥ एतदेव सचेयर्थः। तस्यैतस्य मूर्तस्य- रसः। बभूगोळस्य अन्यक्षोपभुक्षवेन सद्रसवसंभव चक्षुणंळे भूतलमर्यवस्थितत्रसत्वरूपधर्मचतुष्टयविशष्टप्राणशरीर तराकाशोभयान्यशरीरवर्तािवनुसमृद्धिः कर्तव्येत्यर्थः। पदार्थाः पूर्वयत्॥ ४॥ अथामूर्तम् । रुपभुच्यत इति शेषः । प्राणश्च -- त्यम् । प्राणहद शयोरभूतवसृतवथवस्याख्यधर्मचतुष्टयधत्रस्य पूयकरीत्या संभवादभूतंवा दिधर्मचतुष्टयाश्रयमाणहर्दाकाशयोः दक्षिणदिक्षस्थः पुरुषः परमात्मा रस, तस्या सदादिप्रत्यक्षानुपलभ्यत्वेन यस्य रसस्यात् । ततश्च दक्षिणाक्षिस्थे परमारमन्यमृतं क्षादिचतुष्टयविशिष्टप्रणहदाशरसस्त्रबुद्धः कर्तव्येत्यर्थः ।। गन्धहिङडलाधिकरणभये -- “मृगूर्तयाचिश्रवस्य ब्रह्मणो रूप बिम् , 'द्रं वव बलयो रूपे' इत्यादिमंदिश्यत " इत्युक्तम् । तत् व्यच शरौव्यमयैः, "चिदचिदात्मकमपक्षकथनेन अबिप्रश्वोऽपि कथितस्मादि यर्थः । न न्ययोगव्यवच्छेदः । सन्नद्युपयोगिवेनचंप्रपञ्चोपादानं कृतमिति भाष्यरथमचिन्वपशफ्टं चित्रम्यस्ययुक्च्क्ष्कमिति व्याख्यासम् । न चास्मिन् श्रुतिसन्दरे चित्रपवसर्षकं किमपि पदं दृश्यत इति चेत् - ने । आय्वन्त क्षािदिशब्दानां चित्संसृष्टविपत्रोपषस्था चिरमपत्रस्याप्युशनसंभवेन चेस वाय्वन्तरिक्षादीति । अंवेदे वध्यम्औडलाधिकरणभाष्ये प्रथमतः विदांव अश्वस्य सर्वस्य परमात्मानं प्रति स्वं निरानयानमत्यादि नानाप्रमाणसिद्धं प्रदर्थ तत्रावित अतशोधनमधिश्रयणार्थतयोच्यते । अतः ‘हे डेप और रूपे इत्यादिमोपादेयत' इति अष्ये आदिपदेन सत्यस्यसस्यमिन्यस्यापि प्रथत्वात् अचिभ्रषप्रपदं विप्रचि:पषरम्। बित हपयस्य इवशब्दनिर्दे सर्व श्रुताकथनेथ दर्भजलेन पतिः सिद्ध इत्येव टाशयः । न 8 अम्र्तादि तस्य विपरगं ठोक्षयमागेप्यमित यद्यपि सुवचम्-अथापि, पस्याक्षt शरमयार्दा अझरपदेन पितोऽपि मरणात बर्वत्रानुप्रविशक्सिदिताचिञ्चायं सुकमिलNझगेन एवमेष नि: इत इति।