पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/२५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४६ श्रीरङ्गरामानुबनुनिविरचितभाष्य्युक् [ अ.१.जा.. तस्यैतस्य मूर्तयैतस्य मत्यस्यैतस्य स्थितस्यैतस्य सत एष रस य ए तपनि । सने चेष सः ॥ २ ॥ अयात यापुश्चान्तरिक्षञ्च एतदमृतमेतद्यदेतस्म् । तथैतस्याः मृतस्यैतस्यामृतस्यैनस्य य एतस्य यस्यैष स य एष एतस्मिन् मण्डले धुरुषः । त्यस्य शेष रस इत्यधिदैवतम् ॥ ३॥ अथाश्शास्ममिदमेव मृतं यदन्थ प्राणाच यथायमन्तरात्मना आशः; एतमर्यमेतत्थितमेतत्सव विनश्यत्यध्यापकवचक्षुषप्रयज्ञोपलभ्यन्वक्स्पधर्मयुक्तया मयेस्थितसच्छदवा अमित्यर्थः । अत्र कार्डियमतेजसः करकासुवर्णवै द्रष्टव्यम् । तस्यैतस्य मूर्त | म्य - ! य एष तपति लेकं तेजोमण्डलरूपेण, एपः तदेतदादित्य मण्डले हि यसा सच्छदितस्य तेजोत्रन्नस्य सः -, तेजोघनषत् मण्डलस प्रत्यक्षोपलभ्यमानत्वादिति भावः -- तस्माद्धेतोरादित्यमण्डले मूर्तत्वमर्यवसित सत्वरूपधर्मचतुष्टययुक्ततेजोयनरसदवृद्धः कर्तव्येत्यर्थः ॥ २ ॥ अथामूर्तम् । रुपमुच्यत इति शेषः । तदेवह वायुश्चन्तरिक्षश्च - त्यत्। अत्र वतशयोरमृतनववस्वरूपविन्श्चदभ्यायकवे आपेक्षिकं मतम्ये, यत्व सौ रूपयत्वाभवर्यसनं ग्राह्यम् । अनन्तयोर्भिनाशिल्लकार्यत्रप्रत्यक्षवादे रविरोधः। तस्यैनस्यामृतं--रसः । हि यस्मादादित्यभङर्थपुलोऽसदि प्रत्यक्षगोचरवान् त्यस्य रसः, तस्मादनूर्तऋदयत्यचक्षणधर्मचतुष्टयाश्रयश य्क्तरिक्षसद्बुद्धिशदित्यमण्डलथपुरु यः भनि कर्तव्येत्यर्थः । इत्यधिक दैवत । इति उक्तरीत्या अधिदैवतमुहर्तव्यताप्रकार उक्त इत्यर्थः ॥ ३॥ अथाऽशरमम् । इतःपमध्यानं त्रैमूर्तसपाक्षमचिन्तापकारो वर्धते इत्यर्थः । अथात्भर् आमनि । देहे इत्यर्थः । इदमेव मूत्रं - सन् । न मुख्यप्राणदन्त , यश्चस्तरारभन् शरीरान्तः आकाशः तस्लचान्यम्, सर्वमिदं मूर्तमित्यर्थः । आकाश इयत्र तस्माचेतेि शेः । एतन्मर्यम्, एतदेव लितम्,