पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/२५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आ.५.,३.] इहदारण्यकोपनिषत् १५५ ४-३, ते वाव श्रवणो रूपे मूर्तलैया , मर्यशङ्कतश्च स्थितञ्च पच, सुन त्या ॥ १ ॥ तदेतन्मृतं यदन्यद् वायोश्चान्तरिक्षधएतम्मन्थ्तरिश्नमेतत्सन् । हे वा ब्रह्मणे थे। प्रक्षणो वै रूपे शरीरे | बाघशब्दः प्रसिी । के ते ते रूपे इत्यत्राह मूर्तझमूर्तश – भच त्यच । मृतें कठिनम् , अमूर्तम् अकठनः। मन्ये मरणषभषिकम् । विनवमित्यर्थः । अमृतं तदितत् । स्थित ए अव्यापन्नम् । यत्र व्यापकम् । ति गच्छति सॉनेति यत् -यापक मति यावत् । स चाक्षुषसयक्षोपलभ्धम् । स्वरो भदित यावत् । त्यत्र अदितरदित्यर्थः ॥ १॥ एवं नक्षत्वेन प्रतिज्ञाते मूर्तामूर्ते दर्शवती श्रुतिस्तत्र प्रथमं तूर्तर्मार्थ चितसदालकं रूपं दर्शयति तदेतन्मूते – सत् । यदन्यद्यौश्चन्तरि च = वाय्वन्तरिक्षध्व्यतिरिक्तं पृथिव्यप्तेजोलक्षणं यदस्ति, तदेतत् कठिनवेन तंच। एतन्मर्यपे स्थितमेतत् सत् । तथा मूर्तरवेनोमेरुदेव रूपं (..) अचंबिछश्वमस ऊध्र्वयुध्म इतीदं तछिरः इति वाक्यार्थः

  • यमसपदविशेषाद " इति सूत्रे हृन्ततवोपन्यस्तः संविते इति क्रियाघवम्; न तु

वितर्दे परेषां अनपढे । यजेत । यत्र गच्छत इलथैः तत्तीर्य उने व्यथा कमित । बाह्यपूरिभतेज रसार आदिबमडत्तम्; तत्रयः पुरुषानरः बद्धवकशरूपार्तसारः। शरीरपृथिव्यप्तेजस्सरः। बेङः शारीरक्षयाशखरः त्रयपुसरःतत्पृषद्स्य च रुपं माइ रञ्जनःनादितृ लम्।

  • मूर्तामूर्तझ विष्टमेव अझ ; इस भयसङ्गभत । !णनभल्यमियम ठन् सदस्य

सत्यमित्युच्यते इति क्षेमेन अह्ने न अतेि ! भ्र किञ्चिद् वेदान्पुष्कळभ्यधान ऋषिम्यादित्रिवं स ; बदिदू त्यत् । सतो रस आदित्यमण्डलमक्षि च; त्या रण: भयत्र पुरुष इति अत्र श्रुतव सत्यस्य सत्यमित्यस्य नाम्ना ए४ पाख्या एउँ ईत भवति । सेरयल = सत् च शुकस्य त्रिध्य दक्य च सारभूतं सस्यम् = सदियु.मन्सुर्यशष्ट दकिणक्षिस्थं यदयुधुरुधरूपम्, सदुभिध्य सारभूतं सदिशि अहंट " एनं व्याख्यय थते -‘एतावदेव ने। प्रणः राचम् । तेषमेष समियर संयस् सस्यमिथुथत 'इति। सत्यश्वे सत्-ते-यम् इति विभज्य विचित्र थन्क्षुत्क्रयार्थस्य स्थeन्तारे कथन अयम अथवत्रोपासनमर्थमभिहितो निवार इति । -