पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/२५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४४ श्रीरनामनुसुनिविरचितभष्ययुत। [अ..शा.१. इमावेव गौतममरद्वाजौ अयमेव गौतमोऽयं भरद्वाजःइमावेव विश्वामित्रजमदग्नी अयमेव विश्वामित्रोऽयं जमदमिः, इमावेव वसिष्ठ कश्यप अयमेव चलिखेयं कश्यपः। बागेवालिर्वांचा अभमधतेऽतिवैि नामैतद्यदतिरिति । सर्वस्याता भवति, सर्वमस्यानं भवति, य एवं वेद ।। ४ ॥ इति चतुर्थाध्याये द्वितीयं |क्षणम् ॥ १. असिई वै नामैतत् यदत्रिमिति. शं. सप्त ऋषयः के इयत्र श्रोलिनासास्योपाधिसंबन्धिनः सप्त प्राणान् सप्तर्षिवेन रुपयन्ती श्रुतिः प्रथमं कथं प्रदर्शन्युवाच इमावेव गौतम भरतं । भिं दृश्यमानौ कर्णावेव गौतममजौ सप्तर्षीणामन्यतमा बियर्थः । तत्र पुनर्विभज्य दर्शयति अयमेव गौतमोऽयं भरद्वाजः । दतियोः कर्णयोर्मध्ये एको गौतमः एको भरद्वाज इत्यर्थः। एवमुत्ररतापि । चक्षुषी उपदिशन्युवव-इचैव--जमदग्निः । चक्षुषी एव विश्वामित्रजमदमो । तत्रापि चक्षुषोर्मध्ये एकं विश्वमित्र, आरं जमदभिरित्यर्थः । नासिके उपदि शुन्युयॉच इमावेव-कश्यपः । पूर्ववदेव नासिकयोर्मध्ये एक बसिष्ठः अपरा कश्यप इत्यर्थः । वागेवात्रिबांचा अजमद्यते । वागिन्द्रियाधिष्ठानभूतेने आये गनमत इति तदुपाधिद्वह्वयत्चात् वागिन्द्रियमेधातिस्यिर्थः । शनिवै नामैतधदचिरिति । यदतिरितिनामैतत्-एत वागिन्द्रियं यत् यस्मादतृचाः वतिरित्येवै नामबत् , तसादलिदै अतिरिति प्रसिद्धं परोक्षेणोच्यते इत्यर्थः ।। वागतिवशानस्वं फ़स्माह सर्वस्य-वेद । य एवं आगत्रिनवं वेदस सर्वस्याचा भवति सर्वस्य भोका भवति । अत्र ‘सर्वस्यात्ता भक (यनेनैव ‘सर्वमज्ञानं भक्ती । त्यस्यार्थस्य ( सिद्धवात् सिद्धस्य । कीर्तनमनुकूलभोग्यकीर्तनमिति इष्टव्यम् ॥ ४ ॥ (५-२.)