पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/२५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१,४.२.] इवारण्यकोपनि १५३ तस्मिन् यश निहितं विश्वरूपमिति । प्राणा वै यशो निहितं विश्वरूपम् । प्राणनेतदाइ। तस्यासत क्षपयस्सप्त तीरे इति । प्राणा वा वयः। प्राणने तदह । चागष्टमी अझण संविदानेति। वाग्व्यष्टमी बलाषा संवित्ता'॥३॥ 1. संविते. श, संताि, मां, भक्षणसाधनमित्यर्थः । एषः उक्त मुखरूपश्चमसः अद्यानिलः । अधोबिघ मानसाऽऽस्यस्स विल्रूफवावम्बिक्षम् । ऊर्घयुम्नः। शिरस ऊर्चस्थूलमूल अगरुपधुन कारवादूर्घबुझनम् । लोके हि प्रसिद्धश्चमस ऊर्धविराः तिर्थसुभः। अयं तु कण्ठध्वमाग उक्तगुण विचक्षणश्रमस इति भावः । तस्मिन् यशो निहितं विश्वरूपमितीयुषा पतं मन्त्रण्डं विवृणोति प्राणा वै यश निहितं विश्वरूपं प्राणानेतदाह । इति एतत् ‘तस्मिन् यश ’ इत्यादिबक्यं प्रणन- हेति प्रतिज्ञा । तत्र हेतुमाह प्राणा वै यश निहितं विश्वरूपम् । प्रणस्य प्राणापानादिबहुरूसया विश्वरूपम् । यशोवन् प्रसमजत यशस्वेन रूपणम् ।। वृतिभेदात् प्राणा इति बहुवचनम् । एतादृशो मुख्यप्राणः तस्मिन् मुखरूपे चमसे निहित इति मन्त्रखण्डर्थ इत्यर्थः । तस्यासत को घस्सप्ततीर इतीयुषा|उमन्तखण्ड स्यर्थमाह प्राणा व संधयः प्राणनेतदाह । # नासाक्षिभोग्योपधिसंबन्धिनः सप्त शीर्षण्याः प्राणः ऋषय इति मन्लोलाः । अतः तस्यासत थय इत्येतत् । अयं म्त्रखण्डः प्राणानाहेति । तथा च सप्त शीर्भिण्याः प्राणः तस्य मुखचमसस्य तीरे समीपे वर्तन्त यर्थ इत्यर्थः । स्रगष्टमी ऑक्षणा संविदानेतीत्युपतं मन्त्रभागं व्याचष्टे लग्घ्यष्टमी ऑक्षण संविचा। वागेवाष्टमी । ननु सप्तमी त्वेनोक्तया वाचः कथमधुमीयमित्यत्राह अल्लणां संविदाना । जंक्षणा वेदेन जतुर्मुखेन वा संविदाना संवादं कुर्वती बागष्टमीत्यर्थः । तथा न वाचो वक्ष्य माणपकारेणातृवेन रूपेण सप्तमवेऽपि वेदवह्वेन रुषारेणाऽमलसुबस इति मन्त्रार्थ इत्यE अक्षणा संविचा । समित्येकाक्षरे । वित्तशब्दो 'शनपरः। जक्षणा एकमुपया एकवुद्धिः क्षण वेदेन' एककम्। वेदवादिनीति था ।। ३॥ 1. चतुर्मुखेन चेति क. कोले। 2. धनपरः, ग. ४. बेनेति क. कोचे ग. क ग. ओोल झा - ओशेवि बहुभाष्यवाक्ययागेन भुक्यांशमश्र संप्रहवत् अत्र स्थळे आक्षिधाम नामिश्रस्यैति अणुतेरपि तत्र स्वाद ग. सोशस्य स. फोशो ऽपि नूनं मूलम् ।