पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/२६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१.१.३.] इदारण्यकोपनिषत् १५३ स्वं निषेधति । न हि श्रुतिः स्वयमेव मानान्तरप्राप्तं मूर्तामूढमकप्रपञ्च रूपवं जक्षणः प्रतिपाद्य स्वयमेव निषेधतीति युज्यते क्लुर । 'प्रक्षाळेनाद्धि पङ्कस्य दूर उर्दर्न वर 'मिति न्यायात् । अत एव निवेऽनन्तरमपि ब्रह्मणो भूयो गुणजातं भवति श्रुतिः । ‘न तस्मादिति नेयम्यपरमस्ती' ति ’ब्रूपतो गुणतश्च सर्वा हुए प्रतिपद्यते । 'अथ नामधेयं सत्यस्य सस्य ९ मिति नामधेयरूपगुपघला व प्रतिपाद्यते । अतः ‘नेति नेती ' नेि प्रकृतैalवधमात्रस्य निषेधः । “ तदव्यक्तमाह हैि ” । तत् = ब्रह अव्यक्तम् = ममान्तरागम्यमिति श्रुतिगह । 'न चक्षुषा गृशते नापि चे' ति | ततश्व मनान्तरागप्पस्य भयेक समधिगज्यस्य प्रश्नस्क्रुषस्य वा, मृतमुतार्मिकप्रपञ्चधशरीरकक्षय वा न निषेधो युः । “ अपि संराधने प्रयत्नुमानाभ्याम् ”। संराधनं = सम्यक्प्रीणनम् । भक्तिपपन्ननिदिध्यासनम् । तस्मिन् सस्येव साक्षात्कार; नान्यथेति, ततस्तु तं पश्यते निष्कर्तुं ध्यायमानः । ‘नाहं वेदैर्न तपसा न दानेन न चेज्यया । । मया त्वनन्यया शक्य अहमेवंविधोर्जुन॥ इति श्रुतिस्मृतेभ्यामवगम्यते । “ प्रकाशादिवचवैशेष्यं प्रकाशश्च कर्मण्यभ्यासात "। निदिध्यासनजन्यसाक्षात्कारदशायाश्च ब्रह्मवरूपभूतानन्दज्ञानादिरुपतया, “ अहं मनुरभवं सूर्यश्चे' ति जलशरीरभूतमनुसूर्यादिभश्वस्यापि तत्वविद्भिर्वामदेवादिभिः साक्षाक्रियमाणात् अक्षस्वरूपवत् तच्छरीरभूमूर्तामूर्तात्मकप्रपञ्चस्यापि अवाधिः तवं सिद्धम् । जलस्वरूपप्रकाशश्च कथं ' भवतीत्याकांक्षयामाह – प्रकाशश्च कर्मण्यभ्यासादिति । संराधनामके ध्यानरूपे कर्मण्यभ्यासात् प्रकाशो भवति । 'याननिर्मथनाभ्यासाद्देवं पश्येनिग्रद्व' दिति भुयुक्तेरिति भावः । 1.कदा ख. ग. निसूत्रवत् = अराणनिगूडामधिक्षि ।