पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१९

वर्लत्रयात्मकः । तत्र अङ्गुष्पमितधक्यमादाश्ते च शितं गृहीचा प्रमिताधिकरणे जीवपत्वेन प्रत्यक्षस्थाने पराभमपरवं प्रत्यपादि । एवञ्च तोषनिषदन्ते तृतीय वयुक्तरीत्या बशीनरविधां पुनरुत्रयं, ‘मृत्युप्रोक्तां नचिकेतोऽथ रह्त्र विद्यामेतां योगविधिश्च कृत्स्नम् ’ इति अक्ष्यमाणं कृत्स्नोपनिषदुपसंहपने घरसम् । एवञ्च प्रथमाध्यायोक्तार्थवैशद्यमेव द्वितीयेऽध्याये क्रियस इति साधकम् । ‘परश्च खनेि व्यतृणत् ' इयुपक्रमत्रयादपि, द्वितीयोऽध्यायो योगविधिरूपधंदर इति नाचिकेतविश - योगवधिरूपार्थद्वयमध्यायद्वयेनाभिधीयत इति चावगम्यते । एवं विंम च प्रथमाध्यायोक्तविद्यतोऽन्या अङ्गुष्ठप्रमितविद्य नाम कुतो भविष्यति, कुततराध परम्पुरुषविद्य, नाचिकेतविद्या, अङऽग्नमितविधेति तिस्रो विश्वः । एवं तावत् स्वरसगतिरदरेिं । अध्यायभेदेन विद्यभेद इयध्यममानेऽपि न विधात्रैध मितिं तु भाव्यम् ।

अथान्तरादित्यविद्या, अकाशविद्या, प्राणविचेति यदगणि विधत्रयम्, तत्।

प्रशसिपम्, न पश्यति छान्दोग्यप्रकरणपरभर्शिनां सुगमम् | नारयणप्रश्नः वृहदारण्यकभणिता पुनरतरादित्यचश्च तदन्या। न खलु, ' सर्वलोककामेशव उन्नभकव - कप्यासपुण्झरीकाक्षहिरण्मयदिव्यमङ्गलविग्रहविशिष्टस्त्र • आदित्य मण्डलन्तत्रतत्वाद्ययनेकगुणविशिष्टववर्णनं केवलं त्रकदृष्टयर्थे कथशरं घटत' इति ध्याऽस्माभिरसंनुरैर्वचनमुक्थ परविद्यात्वमन्नरादित्यविद्यथा अस्याः कस्येत । अभर्षि च भगवमा भाष्यकृता, "न वा प्रकरणभेद पोशीयस्वा दिवत् " इति सूत्रे, उद्धते प्रणवे हिप्रयदृष्टिविधिरिहेति । एवमपि केचिदतादियविद्यतम् , “ देति ह वै सर्वेभ्यः पाप्मथो य एवं वेद " इति उन्नामविधानर्थवदं प्रकरणात पृथक्कृत्य, सिद्धनुवादबलात् वानरं वा परि कल्प्यदृष्टिरुपेव, अदृष्टि सती सफलविशेषविशिष्टादित्यान्तवर्तिपुत्रिपथेचें परमपुरुषार्थसाधनविद्यऽति साधने प्रथयन्ति चेत् – अस्तु कामम् । अथारि आकशमणत्रिघयोः ङीथप्रस्तावगोचरयोः केवदृष्टिविद्यत्वमेवेति ने तद्गनस्याव सरोऽस्ति । या तु भूमविद्यावृट्कथिता काचित् प्राणविद्य , सा जीवगोचरा। या चेप्रियकरप्रकरणभाविका, सा ज्येष्ठश्रेष्ठमुख्यप्राणवायुविषयिणी । ततयोः